________________
३८६
पठकः पाठकश्चैव ये चान्ये तत्त्वचिन्तका: । सर्वे ते व्यसनिनो राजन् ! य: क्रियावान् स पण्डितः ॥ [ ] इति ।
पुनर्बुधः सविवेकमनस्त्वादित्येकः । अन्यो बुधस्तथैव, अबुधस्त्वविविक्तमनस्त्वात् । अपरस्त्वबुधोऽसत्क्रियत्वात्, बुधो विवेकविविक्तचित्तत्वात् । चतुर्थ उभयनिषेधादिति ४१। अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते- बुधः सत्क्रियत्वात् बुधं हृदयं मनो यस्य स बुधहृदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्या: ४२ ।
आत्मानुकम्पक: आत्महितप्रवृत्त: प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृण:, परानुकम्पको निष्ठितार्थतया तीर्थकर: आत्मानपेक्षो वा दयैकरसो मेतार्यवत, उभयानुकम्पकः स्थविरकल्पिकः, उभयाननुकम्पक: पापात्मा कालशौकरिकादिरिति ४३ ।
[सू० ३५३] चउव्विहे संवासे पन्नत्ते, तंजहा-दिव्वे, आसुरे, रक्खसे, माणुसे १ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे णाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे देवीए सद्धिं संवासं गच्छति, असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति १ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे ह [= ४],
चउव्विधे संवासे पन्नत्ते, तंजहा-देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ३ ।
चउव्विधे संवासे पन्नत्ते, तंजहा-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे रक्खसीए सद्धिं संवासं गच्छति ह [= ४], ४।
चउव्विधे संवासे पन्नत्ते, तंजहा-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह्व [= ४], ५।