________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
३८५ वंशशकलकृत:, चम्मकडे त्ति वर्धव्यूतमञ्चकादिः, कंबलकडे त्ति कम्बलमेवेति ३२। एतेषु चाल्प-बहु-बहुतर-बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीया:, तथाहियस्य गुर्वादिष्वल्प: प्रतिबन्ध: स्वल्पव्यलीकादिनापि विगमात् स सुंबकटसमान इत्येवं सर्वत्र भावनीयमिति ३३ ।। __ चतुष्पदा: स्थलचरपञ्चेन्द्रियतिर्यञ्चः, एकः खुर: पादे पादे येषां ते एकखुरा: अश्वादयः, एवं द्वौ खुरौ येषां ते तथा, ते च गवादयः, गण्डी सुवर्णकारादीनामधिकरणी गण्डिका, तद्वत् पदानि येषां ते तथा, ते च हस्त्यादयः, सणप्फय त्ति सनखपदा: नाखराः सिंहादय:, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकार एवेति ३४ । चर्ममयपक्षा: पक्षिणश्चर्मपक्षिणो वल्गुलीप्रभृतयः, एवं लोमपक्षिणो हंसादय:, समुद्कवत् पक्षौ येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्वीप-समुद्रेषु, एवं विततपक्षिणोऽपीति ३५ ।
क्षुद्रा अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा उच्छ्वासादिमन्त: क्षुद्रप्राणाः, संमूर्छन निर्वृत्ता: सम्मूर्छिमा:, तिरश्चां सत्का योनिर्येषां ते तथा, तत: पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६ ।
निपतिता नीडादवतरीता अवतरीतुं शक्तो नामैक: पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्य: परिव्रजितुं शक्त: पुष्टत्वान्न तु निपतितुं भीरुत्वात्, अन्यस्तूभयथा, चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७। निपतिता भिक्षाचर्यायामवतरीता भोजनाद्यर्थित्वान्न तु परिव्रजिता परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः, अन्य: परिव्रजिता परिभ्रमणशील आश्रयान्निर्गत: सन् न तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ ३८।
निष्कृष्टः निष्कर्षित: तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावत: कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९ । एतद्भावनार्थमेवानन्तरं सूत्रम्-निष्कृष्टः कृशशरीरतया, तथा निष्कृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति । अथवा निष्कृष्टस्तपसा कृशीकृत: पूर्वं पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति ४० । बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तं च