Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३८३
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । करण्डको वस्त्राभरणादिस्थानं जनप्रतीत:, श्वपाककरण्डकः चाण्डालकरण्डकः, स च प्रायश्चर्मपरिकोपकरणवर्धादिचर्मांशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्ड कस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् किञ्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः श्रीमत्कौटुम्बिककरण्डकः, स च विशिष्टमणि-सुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात् सारतम इति १६, एवमाचार्यो य: षट्प्रज्ञक-गाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथम: अत्यन्तासारत्वात्, यस्तु दुरधीतश्रुतलवोऽपि वागाडम्बरेण मुग्धजनमावर्जयति स द्वितीय: परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमय-परसमयज्ञ: क्रियादिगुणयुक्तश्च स तृतीय: सारतरत्वात्, यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्प: स चतुर्थः सारतमत्वात् सुधर्मादिवदिति १७ ।
सालो नामैकः सालाभिधानवृक्षजातियुक्तत्वात्, सालस्यैव पर्याया धर्मा बहलच्छायत्वा-ऽऽसेव्यत्वादयो यस्य स: सालपर्याय इत्येकः, सालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वा-ऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डो नामैकस्तथैव एरण्डपर्याय: अबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थ: १८, आचार्यस्तु साल इव सालः, यथा हि साल: जातिमानेवमाचार्योऽपि य: सत्कुल: सद्गुरुकुलश्च स साल एवोच्यते, तथा सालपर्याय: सालधा, यथा हि साल: सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयश:प्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा सालो नामैक इति तथैव, एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीय:, एवमितरावपीति १९, तथा सालस्तथैव, साल एव परिवारः परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुल-श्रुतादिभिरुत्तमत्वात्, सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवारः एरण्डकल्पनिर्गुणसाधुपरिकरत्वात्, एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञान:। उक्तचतुर्भङ्ग्या एव भावनार्थं सालदुमेत्यादि गाथाचतुष्कं व्यक्तम्, नवरं मङ्गुलम् असुन्दरम् २१ ।

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432