Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 390
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । १, परतिगिच्छए नाममेगे ह्व [ = ४] । [टी०] विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह- चउव्विहेत्यादि सुगमम्, केवलं वातो निदानमस्येति वातिकः, एवं सर्वत्र, नवरं सन्निपातः संयोगो द्वयोस्त्रयाणां वेति, वातादिस्वरूपं चैतत्– तत्र रूक्ष १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ श्चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो २ ष्णं ३ लघु ४ विश्रं ५ सरं ६ द्रवम् ७ ॥ फो गुरु १ र्हिमः २ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो द्व्यादिमीलकः ॥ [ ] वातादीनां कार्याणि पुनरिमानि पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः । सुप्तत्वशीतत्वखरत्वशोषाः कर्माणि वायोः प्रवदन्ति तज्ज्ञा : ॥ परिस्रवस्वेदविदाहरागा वैगन्ध्यसङ्क्लेदविपाककोपाः । प्रलापमूर्च्छाभ्रमिपीतभावाः पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः । ३७३ उत्सेधसम्पातचिरक्रियाश्च कफस्य कर्माणि वदन्ति तज्ज्ञाः ॥ [ ] इति । अनन्तरं व्याधिरुक्तः, अधुना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाहचउव्विहेत्यादि कण्ठ्यम्, नवरं चिकित्सा रोगप्रतीकारः, तस्याश्चातुर्विध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि– भिषग् १ द्रव्याण्यु २ पस्थाता ३ रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्द्दिष्टम्, प्रत्येकं तच्चतुर्गुणम् ॥ दक्षो १ विज्ञातशास्त्रार्थो २ दृष्टकर्म्मा ३ शुचि ४ भिषक् । बहुकल्पं ९ बहुगुणम् २ सम्पन्नं ३ योग्यमौषधम् ४ ॥ अनुरक्तः १ शुचि २ र्दक्षो ३ बुद्धिमान् ४ परिचारकः । आढ्यो १ रोगी भिषग्वश्यो २ ज्ञापकः ३ सत्त्ववानपि ४ ॥ [ इयं द्रव्यरोगचिकित्सा, मोहभावरोगचिकित्सा त्वेवम्, - निव्विगइ निब्बलोमे तवउद्धट्ठाणमेव उब्भा । वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं ॥ [ निशीथ० ५७४ ] ति, ] इति ।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432