Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३५१ उभयानुपकारी च दुर्गत एव स्यादिति दुर्गतसूत्रम्, दुर्गतो दरिद्रः, पूर्वं धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यत: पुनर्दुर्गतो भावत इति प्रथमः, एवमन्ये त्रयः, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति।
दुर्गत: कोऽपि व्रती स्यादिति दुव्रतसूत्रम्, दुर्गतो दरिद्रः, दुव्रत: असम्यग्वतोऽथवा दुर्व्यय: आयानपेक्षव्यय: कुस्थानव्ययो वेत्येकः, अन्यो दुर्गत: सन् सुव्रतो निरतिचारनियम:, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ। दुर्गतस्तथैव, दुष्प्रत्यानन्दः उपकृतेन कृतमुपकारं यो नाभिमन्यते, यस्तु मन्यते तं स सुप्रत्यानन्द इति ।।
दुर्गतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी । सुगत: ईश्वर इति । दुर्गतस्तथैव, दुर्गतिं गतः यात्राजनकुपिततन्मारणप्रवृत्तद्रमकवत्, एवमन्ये त्रयः । ___ तम इव तम: पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वम्, पश्चाज्ज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ। तमः कुकर्मकारितया मलिनस्वभावः, तमः अज्ञानं बलं सामर्थ्य यस्य, तमः अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः। तथा तमस्तथैव, ज्योति: ज्ञानं बलं यस्य, आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयः। ज्योति: सत्कर्मकारितयोज्ज्वलस्वभावः, तमोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः । चतुर्थः सुज्ञान:, अयं च सदाचारवान् ज्ञानी दिनचरो वेति । __तथा तमस्तथैव, तमबलपलज्जणे त्ति तमो मिथ्याज्ञानम् अन्धकारं वा तदेव बलं तत्र, अथवा तमसि उक्तरूपे बले च सामर्थ्य प्ररज्यते रतिं करोतीति तमोबलप्ररञ्जन:, एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योति: सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ता: पुरुषविशेषाः प्ररञ्जनविशेषिता: द्रष्टव्याः । परिण्णाय त्ति परिज्ञातानि ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञया च परिहृतानि कर्माणि कृष्यादीनि येन सोऽपरिज्ञातकर्मा, नो न

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432