Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३४८
कश्चित् गुरुका , अथार्थो वा अयम्, स च वाक्योपक्षेपे, प्रवचने शासने, दीर्घत्वं च प्रकटादित्वादिति, शङ्कित: एकभावविषयसंशययुक्तः, काश्रितो मतान्तरमपि साध्वितिबुद्धिः, विचिकित्सित: फलं प्रति शङ्कावान्, भेदसमापन्नो बुद्धेद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त इति, न श्रद्धत्ते सामान्येनैवमिदमिति, नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मन: चित्तमुच्चावचम् असमञ्जसं निगच्छति याति, करोतीत्यर्थः, ततो विनिर्घातं [धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका । तथा स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभ: अन्नादिरन्नादेर्वा, तेन, आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा लभते चेत् तद् भुङ्क्त एव, स्पृहयति वाञ्छयति, प्रार्थयति याचते, अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थम्, एवमप्यसौ दु:खमास्त इति द्वितीया । तृतीया कण्ठ्या । अगारवासो गृहवासस्तमावसामि तत्र वर्ते, सम्बाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेष:, परिमर्दनं तु पिष्टादेर्मलनमात्रम्, गात्राभ्यङ्गः तैलादिनाऽङ्गम्रक्षणम्, गात्रोत्क्षालनम् अङ्गधावनमेतानि लभे, न कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी।
दु:खशय्याविपरीता: सुखशय्या: प्रागिवावगम्या:, नवरं हट्ट त्ति शोकाभावेन हृष्टा इव हृष्टाः, अरोगा ज्वरादिवर्जिताः, बलिका: प्राणवन्त:, कल्यशरीरा: पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एकतराणि उदाराणि आशंसादोषपरिहारतयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात्, कर्मक्षयकरणानि मोक्षसाधकत्वात्, तप:कर्माणि तप:क्रिया: प्रतिपद्यन्ते आश्रयन्ते, किमंग पुण त्ति किं प्रश्ने, अङ्गत्यात्मामन्त्रणेऽलङ्कारे वा, पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी, उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वराऽतीसारादिस्तत्र भवा या सौपक्रमिकी, सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी, तां वेदनां दु:खं सहामि

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432