SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४८ कश्चित् गुरुका , अथार्थो वा अयम्, स च वाक्योपक्षेपे, प्रवचने शासने, दीर्घत्वं च प्रकटादित्वादिति, शङ्कित: एकभावविषयसंशययुक्तः, काश्रितो मतान्तरमपि साध्वितिबुद्धिः, विचिकित्सित: फलं प्रति शङ्कावान्, भेदसमापन्नो बुद्धेद्वैधीभावापन्न एवमिदं सर्वं जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त इति, न श्रद्धत्ते सामान्येनैवमिदमिति, नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मन: चित्तमुच्चावचम् असमञ्जसं निगच्छति याति, करोतीत्यर्थः, ततो विनिर्घातं [धर्मभ्रंशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका । तथा स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभ: अन्नादिरन्नादेर्वा, तेन, आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा लभते चेत् तद् भुङ्क्त एव, स्पृहयति वाञ्छयति, प्रार्थयति याचते, अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थम्, एवमप्यसौ दु:खमास्त इति द्वितीया । तृतीया कण्ठ्या । अगारवासो गृहवासस्तमावसामि तत्र वर्ते, सम्बाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेष:, परिमर्दनं तु पिष्टादेर्मलनमात्रम्, गात्राभ्यङ्गः तैलादिनाऽङ्गम्रक्षणम्, गात्रोत्क्षालनम् अङ्गधावनमेतानि लभे, न कश्चित् निषेधयतीति, शेषं कण्ठ्यमिति चतुर्थी। दु:खशय्याविपरीता: सुखशय्या: प्रागिवावगम्या:, नवरं हट्ट त्ति शोकाभावेन हृष्टा इव हृष्टाः, अरोगा ज्वरादिवर्जिताः, बलिका: प्राणवन्त:, कल्यशरीरा: पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एकतराणि उदाराणि आशंसादोषपरिहारतयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात्, कर्मक्षयकरणानि मोक्षसाधकत्वात्, तप:कर्माणि तप:क्रिया: प्रतिपद्यन्ते आश्रयन्ते, किमंग पुण त्ति किं प्रश्ने, अङ्गत्यात्मामन्त्रणेऽलङ्कारे वा, पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी, उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वराऽतीसारादिस्तत्र भवा या सौपक्रमिकी, सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी, तां वेदनां दु:खं सहामि
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy