________________
३४९
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । तदुत्पत्तावविमुखतया, [अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते,] तस्मान्न भज्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया, तितिक्षामि अदैन्यतया, अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दा:, किं मन्ने त्ति मन्ये निपातो वितर्कार्थः, क्रियते भवतीत्यर्थः, एगंतसो त्ति एकान्तेन सर्वथेत्यर्थ इति ।
[सू० ३२६] चत्तारि अवातणिज्जा पन्नत्ता, तंजहा-अविणीते, वीईपडिबद्धे, अविओसवितपाहुडे, मायी १ ।
चत्तारि वातणिजा पन्नत्ता, तंजहा-विणीते, अवितीपडिबद्ध, वितोसवितपाहुडे, अमाती २ ।
[टी०] एते च दुःख-सुखशय्यावन्तो निर्गुणाः सगुणाश्च, अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं कण्ठ्यम्, नवरं वीइ त्ति विकृति: क्षीरादिका । अव्यवशमितप्राभृत इति प्राभृतम् अधिकरणकारी कोप इति ।
[सू० ३२७] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरे वि परंभरे वि, एगे नो आतंभरे नो परंभरे ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गए नाममेगे दुग्गए, दुग्गते नाममेगे सुग्गते, सुग्गते नाममेगे दुग्गते, सुग्गते नाममेगे सुग्गते । । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुव्वए, दुग्गते नाममेगे सुव्वते, सुग्गते नाममेगे दुव्वते, सुग्गते नाममेगे सुव्वते । ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुप्पडिताणंदे, दुग्गते नाममेगे सुप्पडिताणंदे ह [४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिगामी, दुग्गते नाममेगे सुग्गतिगामी ह्व [= ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिं गते, दुग्गते नाममेगे सुग्गतिं गते ह [= ४] ।