SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४९ चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । तदुत्पत्तावविमुखतया, [अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते,] तस्मान्न भज्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया, तितिक्षामि अदैन्यतया, अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दा:, किं मन्ने त्ति मन्ये निपातो वितर्कार्थः, क्रियते भवतीत्यर्थः, एगंतसो त्ति एकान्तेन सर्वथेत्यर्थ इति । [सू० ३२६] चत्तारि अवातणिज्जा पन्नत्ता, तंजहा-अविणीते, वीईपडिबद्धे, अविओसवितपाहुडे, मायी १ । चत्तारि वातणिजा पन्नत्ता, तंजहा-विणीते, अवितीपडिबद्ध, वितोसवितपाहुडे, अमाती २ । [टी०] एते च दुःख-सुखशय्यावन्तो निर्गुणाः सगुणाश्च, अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं कण्ठ्यम्, नवरं वीइ त्ति विकृति: क्षीरादिका । अव्यवशमितप्राभृत इति प्राभृतम् अधिकरणकारी कोप इति । [सू० ३२७] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंभरे नाममेगे नो परंभरे, परंभरे नाममेगे नो आतंभरे, एगे आतंभरे वि परंभरे वि, एगे नो आतंभरे नो परंभरे । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गए नाममेगे दुग्गए, दुग्गते नाममेगे सुग्गते, सुग्गते नाममेगे दुग्गते, सुग्गते नाममेगे सुग्गते । । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुव्वए, दुग्गते नाममेगे सुव्वते, सुग्गते नाममेगे दुव्वते, सुग्गते नाममेगे सुव्वते । ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुप्पडिताणंदे, दुग्गते नाममेगे सुप्पडिताणंदे ह [४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिगामी, दुग्गते नाममेगे सुग्गतिगामी ह्व [= ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दुग्गते नाममेगे दुग्गतिं गते, दुग्गते नाममेगे सुग्गतिं गते ह [= ४] ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy