________________
३५०
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-तमे नाममेगे तमे, तमे नाममेगे जोती, जोती णाममेगे तमे, जोती णाममेगे जोती ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-तमे नाममेगे तमबले, तमे नाममेगे जोतीबले, जोती नाममेगे तमबले, जोती नाममेगे जोतीबले ।
चत्तारि पुरिसजाता, पन्नत्ता, तंजहा-तमे नाममेगे तमबलपलजणे, तमे नाममेगे जोतीबलपलज्जणे ह्व [= ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातकम्मे णाममेगे नो परिन्नातसन्ने, परिन्नातसन्ने णाममेगे णो परिन्नातकम्मे, एगे परिन्नातकम्मे वि ह्व [= ४]।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातकम्मे णाममेगे नो परिन्नातगिहावासे, परिन्नायगिहावासे णामं एगे णो परिन्नातकम्मे ह्व [= ४]।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-परिन्नातसन्ने णाममेगे नो परिन्नातगिहावासे, परिन्नातगिहावासे णामं एगे ह [= ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-इहत्थे णाममेगे नो परत्थे, परत्थे नाममेगे नो इहत्थे ह [= ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-एगेणं णाममे वहति एगेणं हायति, एगेणं णाममेगे वडइ दोहिं हायति, दोहिं णाममेगे वहति एगेणं हातति, दोहिं नाममेगे वहति दोहिं हायति ।
[टी०] अनन्तरं वाचनीयावाचनीया: पुरुषा उक्ता इति पुरुषाधिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह- चत्तारीत्यादि । आत्मानं बिभर्ति पुष्णातीत्यात्मम्भरिः, प्राकृतत्वादायंभरे, तथा परं बिभर्तीति परम्भरिः, प्राकृतत्वात् परंभरे इति, तत्र प्रथमभङ्गे स्वार्थकारक एव, स च जिनकल्पिकः । द्वितीय: परार्थकारक एव, स च भगवानर्हन, तस्य विवक्षया सकलस्वार्थसमाप्ते: परप्रधानप्रयोजन-प्रापणप्रवणप्राणितत्वात् । तृतीये स्व-परार्थकारी, स च स्थविरकल्पिक: विहितानुष्ठानत: स्वार्थकरत्वाद्विधिवत् सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात् । चतुर्थे तूभयानुपकारी, स च मुग्धमति: कश्चिद् यथाच्छन्दो वेति । एवं लौकिकपुरुषोऽपि योजनीयः ।