________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३४७ निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोतेमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, पढमा सुहसेज्जा १ । ___ अहावरा दोच्चा सुहसेजा - से णं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति, परस्स लाभं णो आसाएति णो पीहेति णो पत्थेति णो अभिलसति, परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं णियच्छति, णो विणिघातमावजति, दोच्चा सुहसेजा २ ।
अहावरा तच्चा सुहसेज्जा-से णं मुंडे जाव पव्वतिते दिव्व-माणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति, दिव्व-माणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, तच्चा सुहसेजा ३ ।। __ अहावरा चउत्था सुहसेजा- से णं मुंडे जाव पव्वतिते, तस्स णं एवं भवति, जइ ताव अरहंता भगवंतो हट्ठा अरोगा बलिया कल्लसरीरा अन्नयराई उरालाई कल्लाणाइं विउलाई पयताई पग्गहिताई महाणुभागाइं कम्मक्खयकरणाइं तवोकम्माइं पडिवजंति, किमंग पुण अहं अब्भोवगमिओवक्कमियं वेदणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अक्खममाणस्स अतितिखेमाणस्स अणधियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे पावे कम्मे कजति, ममं च णं अब्भोवगमिओ० जाव सम्मं सहमाणस्स जाव अधियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे निजरा कजति, चउत्था सुहसेज्जा ४ ।
[टी०] पूर्वमर्हतां जन्मादिव्यतिकरेण देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दु:स्थितस्य साधो: दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह- चत्तारीत्यादि, चतस्रः चतु:सङ्ख्या दु:खदा: शय्या दुःखशय्या:, ताश्च द्रव्यतोऽतथाविधखट्वादिरूपा: भावतस्तु दुःस्थचित्ततया दु:श्रमणतास्वभावा: प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिता: प्रज्ञप्ताः । तत्रेति तासु मध्ये से इति स