________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । [टी०] पभासिंसु त्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् तवइंसु त्ति तापनमुक्तमिति । चतु:सङ्ख्यत्वाच्चन्द्राणां तत्परिवारस्यापि नक्षत्रादेश्चतु:सङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या देवता, अङ्गारक आद्यो ग्रह: भावकेतुरित्यष्टाशीतितम इति, शेषं यथा द्विस्थानके ।
[सू० ३०४] लवणस्स णं समुदस्स चत्तारि दारा पन्नत्ता, तंजहा-विजए, वेजयंते, जयंते, अपराजिते । ते णं दारा चत्तारि जोयणाई विखंभेणं तावतितं चेव पवेसेणं पन्नत्ता । तत्थ णं चत्तारि देवा महिड्डिता जाव पलिओवमद्वितीया परिवसंति, तंजहा-विजते जाव अपराजिते ।
[सू० ३०५] धायइसंडे णं दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते ।
[सू० ३०६] जंबूदीवस्स णं दीवस्स बहिता चत्तारि भरहाइं चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मंदरचूलिआओ ।
[टी०] समुद्रद्वारादि जम्बूद्वीपद्वारादिवदिति । चक्रवालस्य वलयस्य विष्कम्भो विस्तर: । जम्बूद्वीपाद् बहिर्धातकीखण्ड-पुष्करार्द्धयोरित्यर्थः । शब्दोपलक्षित उद्देशक: शब्दोद्देशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानकानुरोधेन दो भरहाई इत्याधुक्तमिह तु चत्तारीत्यादि ।
[सू० ३०७] गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पन्नत्ता, तंजहा-पुरिथिमिल्ले अंजणगपव्वते, दाहिणिल्ले अंजणमपव्वते, पच्चत्थिमिल्ले अंजणगपव्वते, उत्तरिल्ले अंजणगपव्वते ४ ।।
ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उहुंउच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं, तदणंतरं च णं माताते माताते परिहातेमाणा परिहातेमाणा उवरिमेगं जोयणसहस्सं