SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१८ विक्खंभेणं पण्णत्ता, मूले एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते परिक्खेवेणं, उवरि तिन्नि तिन्नि जोयणसहस्साई एगं च बावढं जोयणसतं परिक्खेवेणं, मूले वित्थिना, मज्झे संखित्ता, उप्पिं तणुया गोपुच्छसंठाणसंठिता, सव्वअंजणमया अच्छा जाव पडिरूवा । __ तेसि णं अंजणगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उडुंउच्चत्तेणं । तेसिं णं सिद्धाययणाणं चउद्दिसिं चत्तारि दारा पन्नत्ता, तंजहा-देवदारे, असुरदारे, णागदारे, सुवन्नदारे । तेसु णं दारेसु चउव्विहा देवा परिवसंति, तंजहा- देवा, असुरा, नागा, सुवण्णा । तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पन्नत्ता । तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पन्नत्ता । तेसि णं पेच्छाघरमंडवाणं बहुमझदेसभागे चत्तारि वइरामया अक्खाडगा पन्नत्ता । तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पन्नत्ताओ । तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता । तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता । तेसि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पन्नत्ता । तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पन्नत्ता । ते णं कुंभिका मुत्तादामा पत्तेयं पत्तेयं अन्नेहिं तदद्धउच्चत्तपमाणमेत्तेहिं चउहि अद्धकुंभिकेहिं मुत्तादामेहिं सव्वतो समंता संपरिक्खित्ता । तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ । तासि णं मणिपेढियाणं उवरिं चत्तारि चेतितथूभा पण्णत्ता । तेसि णं चेतितथूभाणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि मणिपेढिताओ पन्नत्ताओ । तासि णं मणिपेढिताणं उवरिं चत्तारि जिणपडिमातो सव्वरतणामईतो संपलियं
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy