________________
३१९
AHMARATHI
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । कणिसन्नाओ थूभाभिमुहीओ चिटुंति, तंजहा-रिसभा, वद्धमाणा, चंदाणणा, वारिसेणा ।
तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पन्नत्ताओ । तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पन्नत्ता । तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढिताओ पन्नत्ताओ । तासि णं मणिपेढिताणं उवरिं चत्तारि महिंदज्झया पन्नत्ता । तेसि णं महिंदज्झताणं पुरओ चत्तारि णंदातो पोक्खरणीओ पन्नत्ताओ । तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउद्दिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरथिमेणं, दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, पुव्वेण असोगवणं दाहिणओ होति सत्तवण्णवणं । अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥२१॥ तत्थ णं जे से पुरथिमिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पोक्खरणीओ पन्नत्ताओ, तंजहा-णंदुत्तरा, णंदा, आणंदा, णंदिवद्धणा। तातो णं णंदातो पोक्खरणीओ एगं जोयणसयसहस्सं आयामेणं, पन्नासं जोयणसहस्साई विक्खंभेणं, दस जोयणसयाइं उव्वेहेणं, तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता । तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पन्नत्ता, तंजहापुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं । तासि णं पोक्खरणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरस्थि[मेणं] दाहि[णेणं] पच्च [त्थिमेणं] उत्तरेणं, पुव्वेण असोगवणं जाव चूयवणं उत्तरे पासे ॥ ___ तासि णं पुक्खरणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वता पन्नत्ता। ते णं दधिमुहगपव्वता चउसहिँ जोयणसहस्साइं उडुंउच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, सव्वत्थ समा, पल्लगसंठाणसंठिता, दस जोयणसहस्साई विक्खंभेणं, एक्कतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरूवा । तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता, सेसं जहेव अंजणगपव्वताणं तहेव णिरवसेसं भाणियव्वं जाव चूतवणं उत्तरे पासे ॥