Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३२३
च- दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुडवो, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो, सट्ठी आढयाइं जहन्नो कुंभो, असीइ मज्झिमो, सयमुक्कोसो [अनुयोगद्वार० सू० ३१८] इति । तदद्ध त्ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदोच्चत्वप्रमाणानि, तान्येव तन्मात्राणि, तै:, अद्धकुंभिकेहिं ति मुक्तफलार्द्धकुम्भवद्भिः, सर्वत: सर्वासु दिक्षु, किमुक्तं भवति? समन्तादिति । चैत्यस्य सिद्धायतनस्य प्रत्यासन्ना: स्तूपाः प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्या: स्तूपा: चैत्यस्तूपाः । संपर्यङ्कनिषण्णा: पद्मासननिषण्णा:, एवं चैत्यवृक्षा अपि, महेन्द्रा इति अतिमहान्त: समयभाषया, ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्य: सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । सत्तिवन्नवणं ति सप्तच्छदवनमिति । तिसोमा(वा?)णपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिस्र: सोपानपङ्क्तयः । दधिवत् श्वेतं मुखं शिखरं रजतमयत्वात् येषां ते तथा, उक्तं च___ संखदलविमलनिम्मलदहिघण-गोखीर-हारसंकासा । गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥ [द्वीपसागर० ५०] इति ।
बहुमध्यदेशभागे उक्तलक्षणे विदिक्षु पूर्वोत्तराद्यासु रतिकरणाद् रतिकरा: ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्द्धाधिपतित्वात् तस्येति । एवं च नन्दीश्वरे द्वीपे अञ्जनक ४-दधिमुखेषु १६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवा: ४ चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाहिकामहिमा: कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यप्यतथाविधानि सन्ति सिद्धायतनानि तदा न विरोध:, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश:
सोलस दहिमुहसेला कुंदामलसंखचंदसंकासा । कणयनिभा बत्तीसं रइकरगिरि बाहिरा तेसिं ॥ [ ]

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432