Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 325
________________ ३०८ असंखेजगुणाणि [ ] । प्रदेशाल्पबहुत्वं यथा- अट्ठविहबंधगस्स आउयभागो थोवो, नामगोयाणं तुल्लो विसेसाहिओ, नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ, मोहस्स विसेसाहिओ, वेयणीयस्स विसेसाहिओ [ ] इति । यां प्रकृतिं बध्नाति जीव: तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत् परिणमयति स सङ्क्रम:, उक्तं च सो संकमो त्ति भन्नइ जब्बंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणमयइ तदणुभावे जं ॥ [कर्मप्र० २।१] इति । तत्र प्रकृतिसङ्क्रम: सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणम् अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति, अनुभागसंक्रमोऽप्येवमेव, यदाहतत्थट्ठपयं उव्वट्टिया व ओवट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥ [कर्मप्र० २।४६] त्ति । अट्ठपयं ति अनुभागसङ्क्रमस्वरूपनिर्धारणम्, अविभाग त्ति अनुभागाः, निय त्ति नीता इति । यत् कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसङ्क्रमः, उक्तं च जं दलियमन्नपगई णिज्जइ सो संकमो पएसस्स । [कर्मप्र० २।६०] त्ति । निधानं निहितं वा निधत्तम्, भावे कर्मणि वा क्तप्रत्यये निपातनात्, उद्वर्त्तनाऽपवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं बन्धनं निकाचितं कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम्, उक्तं चोभयसंवादि संकमणं पि निहत्तीऍ णत्थि सेसाणि चत्ति इयरस्स । [कर्मप्र० ६।१] त्ति । इयरस्सत्ति निकाचनाकरणस्येति । अथवा पूर्वबद्धस्य कर्मणस्तप्त-संमीलितलोहशलाकासम्बन्धसमानं निधत्तम्, तप्त-मिलित-संकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतो बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति । [सू० २९७] चत्तारि एक्का पन्नत्ता, तंजहा- दवियएक्कय, माउयएक्कए, पज्जवेक्कए, संगहेक्कए । चत्तारि कती पन्नत्ता, तंजहा- दवितकती, माउयकती, पजवकती, संगहकती।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432