________________
वृहत्पराशरस्मृतिः। . [चतुर्थोन च तच्छक्यते कर्तुं मन्त्राम्नायेऽस्य दूषणात् । अयथार्थकृतात् पाठात् मन्त्रसिद्धिगरीयसी ॥६४ न च क्रमन्न च हसन्न पार्श्वमवलोकयन् । नान्यसक्तो न जल्पंश्च न चैवोर्ध्वशिरास्तथा ॥६५ नाघिणा पीडयेत् पादं न चैव हि तथा करम् । नैवंविधं जपं कुर्यान्न च संचालयेत् करम् ।।६६ प्रच्छन्नानि च दानानि ज्ञानं च निरहंकृतम् । जप्यानि च सुगुप्तानि तेषां फलमनन्तकम् ॥६७ य एवमभ्यसेन्नित्यं ब्राह्मणः संयतेन्द्रियः । स ब्रह्मलोकमाप्नोति तथा ध्यानार्चनादपि ॥६८ अथान्यत् सम्प्रवक्ष्यामि यथा तात पितामहः । लब्धवान् वेधसः पृष्ठागायत्रीध्यानमुत्तमम् ॥६६ यदक्षरेषु यद्वणं यत्र यत्र च यः स्मरेत् । यत्फलं लभते कृत्वा यथा तस्याः समर्चनम् ।।७० तत् प्रकृतिः स स्वातं विकारो बुद्धिरेव च । तुरित्येतदहंकारं बशब्दं विद्धि पापहम् ॥७१ रे स्पर्श तु णि रूपं च यं रसं गधमत्र भम् । ! श्रोत्रं दे त्वचं वा व चक्षुः स्य रसना तथा ॥७२ धी नासा च म वाचा च हि हस्तौ धि च पाद्वयम्। यो उपस्थं मुखं यो ऽन्यो नः खं प्रकारमारुतम् ॥७३