Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 665
________________ १२०४ वृद्धहारितस्मृतिः । वनस्पतेति सूक्त ेन कुर्य्याद् घोषसमन्वितम् । भये जात इति ऋचा दद्यान्नीराजनं ततः ॥ ३१ युवा सुवासेति ऋचा वस्त्रेणाङ्गं प्रमार्जयेत् । प्रसेनानेति मन्त्रेण वस्त्रं सम्वेष्टयेत्ततः ॥ ३२ युवं वस्त्राणीति ऋचा उत्तरीयं तथैव च । सर्वत्राऽऽचमनं दद्याच्छन्नो देवीत्युचा च तु ।।३३ उपवीतं ततो दद्याद् ब्राह्मणानिति वै ऋचा । [ अष्टमो तस्य तन्तुवितते दद्यात्कुशपवित्रकम् ॥३४ पश्चादाचमनं दद्याद् भूषणैर्भूषयेद्धरिम् । विश्वजित्सूक्त न दद्याद् भूषणानि शुभानि वै ॥ ३५ हिरण्यकेशेति चा केशान् संशोषयेत्तथा । सुपुष्पैः करीं दद्याद्विहिसोतेत्यनेन व ॥ ३६ कृपायमिन्द्र ते रथ इत्यृचा तिलकं शुभम् । गन्धञ्च लेपयेद् गात्रे गन्धद्वारेति वै ऋचा ॥ ३७ त्रातारमिन्द्र इत्यृचा पुष्पमालां समर्पयेत् । चक्षुषः पितेति चा चक्षुषो रञ्जनं शुभम् ॥३८ सहस्रशीर्षति चा किरीटं शिरसि क्षिपेत् । ऋक्सामाभ्यामिति श्रोत्रे कुण्डले मा करेऽर्पयेत् ॥ ३६ दमूनसौ अपस इति केयूरादिविभूषणम् । आश्वेते यस्येति चा हाराणि विमलानि च ॥४० हस्ताभ्यां दशशाखाभ्या मित्यृचा चाङ्गुलीयकम् । अस्य त्रिपूर्णमधुना सूर्य्याके विन्यसेच्छुभे ॥४१

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696