SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ १२०४ वृद्धहारितस्मृतिः । वनस्पतेति सूक्त ेन कुर्य्याद् घोषसमन्वितम् । भये जात इति ऋचा दद्यान्नीराजनं ततः ॥ ३१ युवा सुवासेति ऋचा वस्त्रेणाङ्गं प्रमार्जयेत् । प्रसेनानेति मन्त्रेण वस्त्रं सम्वेष्टयेत्ततः ॥ ३२ युवं वस्त्राणीति ऋचा उत्तरीयं तथैव च । सर्वत्राऽऽचमनं दद्याच्छन्नो देवीत्युचा च तु ।।३३ उपवीतं ततो दद्याद् ब्राह्मणानिति वै ऋचा । [ अष्टमो तस्य तन्तुवितते दद्यात्कुशपवित्रकम् ॥३४ पश्चादाचमनं दद्याद् भूषणैर्भूषयेद्धरिम् । विश्वजित्सूक्त न दद्याद् भूषणानि शुभानि वै ॥ ३५ हिरण्यकेशेति चा केशान् संशोषयेत्तथा । सुपुष्पैः करीं दद्याद्विहिसोतेत्यनेन व ॥ ३६ कृपायमिन्द्र ते रथ इत्यृचा तिलकं शुभम् । गन्धञ्च लेपयेद् गात्रे गन्धद्वारेति वै ऋचा ॥ ३७ त्रातारमिन्द्र इत्यृचा पुष्पमालां समर्पयेत् । चक्षुषः पितेति चा चक्षुषो रञ्जनं शुभम् ॥३८ सहस्रशीर्षति चा किरीटं शिरसि क्षिपेत् । ऋक्सामाभ्यामिति श्रोत्रे कुण्डले मा करेऽर्पयेत् ॥ ३६ दमूनसौ अपस इति केयूरादिविभूषणम् । आश्वेते यस्येति चा हाराणि विमलानि च ॥४० हस्ताभ्यां दशशाखाभ्या मित्यृचा चाङ्गुलीयकम् । अस्य त्रिपूर्णमधुना सूर्य्याके विन्यसेच्छुभे ॥४१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy