SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ श्यायः] विष्णुपूजाविधिवर्णनम् । १२०५ इगन्त्वदुचर इति कटिसूत्रं सुरोचिषम् । स्वखिदा विशस्पतिरित्यायुधानि समर्पयेत् ॥४२ यौनय इन्द्रेति दद्याच्छत्रं सुविमलं तथा। सोमः पवर्ततेत्यूचा चामरं हैममुत्तमम् ॥४३ सोमापूषणेत्यूचा तालवृन्ती सुवर्चसौ । रूपं रूपमिति चा दद्यादादर्शनं शुभम् ॥४४ इन्द्रमेव धीषणेति भृचा ऽऽसने विनिवेशयेत्। इहैवास्तमेति चा दद्याञ्च कुशविष्टरम् ॥४५ आपस्वन्तरिति ऋचा पाचं दद्याश्च भक्तितः। गौरीमिमाय सूक्त ने अयं हस्ते निवेदयेत् ॥४६ नतमहो न दुरितमित्याचमनं समर्पयेत्। पिवासोममित्यनेन मधुपर्कञ्च प्राशयेत् ॥४७ . अपस्वग्ने सधिष्टवेति पुनराचमनं चरेत्। अर्चन्तस्त्वाहवामहेत्यक्षतैरर्चयेच्छुभैः ॥४८ तण्डुलाः सहरिद्रास्तु अक्षता इति कीर्तिताः । विष्णोर्नुकमिति सूक्त न धूपं दद्याद् घृतान्वितम् ॥४६ भावामितेति सूक्त न दीपानीराजयेच्छुभान् । इदन्ते पात्रमिति(च)भाजनं विन्यसेच्छुभम् ॥५० तस्मा अरङ्गमामवेति पात्रप्रक्षालनं चरेत्। अस्मिन् पदे पर(मेतच्छिवास)मिति गवाज्येनाभिपूरयेत् । पितुंनुस्तोषमिति सूक्त न दद्यादन्नादिकं हविः ॥५१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy