Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 668
________________ विष्णुपूजाविधिवर्णनम् । श्रीभूसूक्ताभ्यामपि च हुत्वा घृतयुतं हविः । याभिः सोमो मोदतेत्यनेन मातृभ्यां जुहुयाद्धविः ||६३ किंस्विद्वनमित्या (तिॠचाअ ) न्नन्तं जुहुयाद्धविः । सुपणं विप्रा इति ऋचा सुपर्णाय महात्मने ॥ ६४ चमूष च्छन इति च सेनेशायापि हूयताम् । पवित्रन्त इति द्वाभ्याञ्चक्रायामिततेजसे ॥ ६५ स्वादुषं स इति ऋचा हेतिभ्यो जुहुयाद्धविः । इन्द्रश्रेष्ठानितीन्द्राय अग्निमूर्धेति पावकम्॥ ६६ यमाय सोमेति यमन्नैर्ऋतं मोषुणेत्यृचा । यचिद्धितेति वरुणं वायवायाहीति मारुतम् । द्रविणोदा ददातु नाद्रविणाद्याशमेव च ।। ६७ ऽध्यायः ] त्र्यम्बक (कमित्यृ ) चा रुद्र मानः प्रजां प्रजापतिम् । यज्ञेनेत्युचा साध्येभ्यो मरुतो यद्भवेति च ॥ ६८ १२०७ योनः सपत्नेति ऋचा वसुरुद्रेभ्य एव च । विश्वेदेवाः स च (वाश्चतसृभिर्ये देवा स ऋचा तथा ॥ ६६ सर्वेभ्यश्चैव देवेभ्यो जुहुयादन्नमुत्तमम् । नासत्याभ्यामिति चा अश्विच्छन्दोभ्य एव च ॥७० सोम (मा) पूषे (षणे ) ति ऋचा सूर्य्याचन्द्रमसोस्तथा । संसमिद्युद (व) सूक्त ेन वैष्णवेभ्यस्तथापुनः ॥७१ ततः स्विष्टकृतं हुत्वा भुक्तेभ्यश्च बलि क्षिपेत् । नमो महद्भ्य ऋ (इत्यु)चा बलिं भुवि विनिक्षिपेत् ॥ ७२

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696