Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 669
________________ १२०८ वृद्धहारीतस्मृतिः। [अष्टमो आचम्य वारिणा पश्चान्मन्त्रयागं समाचरेत् । एतच्छ्रोतं नृपश्रेष्ठ ! मुनिभिः सम्प्रकीर्तितम् ।।७३ सम्यगुक्तं मया तेऽद्य निश्चितं मतमुत्तमम् । एतप्रियतमं विष्णोः खि(श्रि)यो नाथस्य सर्वदा ।।७४ ौतेनैव हरि देवमर्चयन्ति मनीषिणः। श्रौतस्माद्वंगमैविष्णो त्रिविधं पूजनं स्मृतम् ॥७५ एतच्छ्रोतं ततः स्मात् पौरुषेण च यत् स्मृतम् । मन्ौरष्टाक्षराद्यैस्तु तहिव्यागममुच्यते ॥७६ श्रौतमेव विशिष्टं स्यात्तेषां नृपवरीत्तम ।। श्रौतमेव तथा विप्राः प्रकुर्वन्ति जनार्दने ।।७७ यजन्ति केचित्रितयन्त्रिसन्ध्यासु च देशिकाः।। यजन्ति केचित्रितयन्त्रयो वर्णा द्विजोत्तमाः ।।७८ शुश्रूषा च तथा नामकीर्तनं शूद्रजन्मनः । अपि वा परमेकान्ति बालकृष्णवपुर्हरिम् ।।७६ मीणामप्यर्चनीयः स्यात्स्ववर्णस्याऽऽनुरूपतः । मन्त्ररत्नेन वै पूज्यो हित्वा श्रौतं विधानतः ।।८० एवमभ्यर्थनं विष्णोर्मुनिभिः सम्प्रकीर्तितम् । मौतस्मार्तागमोक्ताश्च नित्यनैमित्तिकाः क्रियाः ।।८१ प्रायश्चित्तमकृत्याना दण्डमप्याततायिनाम् । अधुना सम्प्रवक्ष्यामि वृत्तिमैकान्तिलक्षणाम् ।।८२ नारीणामपि कर्तव्या अहन्यहनि शाश्वतीम् । उत्थाय पश्चिमे यामे भर्तुः पूर्वमतन्द्रिताः ॥८३

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696