Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 667
________________ १२०६ वृद्धहारीतस्मृतिः। [ अष्टमोतदस्यानिकमिति मृचा सहिरण्यं घृतं तथा। तस्मिन् रायवतय इति दद्यादापोशने घृतम् ॥५२ ततः प्राणायाहुतयो होतव्याः परमात्मनि । अग्ने विवस्वदुषस इति पञ्चभिश्च यथाक्रमम् ॥५३ समुद्रा दूर्मीति सूक्त न घृतधाराः समाचरेत् । परोमात्रेति सूक्तेन भोजयेत्सश्रियं हरिम् ॥५४ तुभ्यं हिन्वान इत्यनेन वयः सर्व निवेदयेत् । इन्द्र पीवेत्यनेन दद्यादापोशमं पुनः ।।५५ प्रत आश्विनि पवमानेत्यूचा हस्तप्रक्षालनं चरेत् । सरस्वती देवयन्त इति (तिसृमिर्गण्डूषमेव च ॥५६ वृष्टिं दिवीशः तद्धारेति (द्वाभ्या) दवादाचमनं ततः। शिशु जिज्ञामिनमिति ऋचा मुखहस्तौ च मार्जयेत् ॥५७ दक्षिणावतामिति ऋचा दद्यात्ताम्बूलमुत्तमम् । स्वादुः पवस्वेति भृचा दद्यादाचमनं पुनः । आऽयं गौरिति सूक्ताभ्यां दद्यात् पुष्पाञ्जलिं ततः ।।५८ दीपनीराजयेत्पश्चाद् घृतसूक्तन वैष्णवः। यत इन्द्रेत्यादि षड्मिदिक्षु रक्षा पदापयेत् ।।५६ यहा देवानामिति सूक्तेन उपस्थानजपं चरेत् । तद्विष्णोरिति (च)द्वाभ्यां प्रणमेश्चैव भक्तितः॥६० गौरीमिमायेति ऋचा दद्यादाचमनन्ततः । सहस्रनामभिः स्तुत्वा पश्चाद्धोमं समाचरेत् ॥६१ प्रातरौपासनं हुत्वा तस्मिन्नग्नौ जनार्दनम् । ध्यात्वा संपूज्य जुहुयाद्वैष्णवैः प्रत्यूचं हविः ॥६२

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696