Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२२२
वृद्धहारीतस्मृतिः ।
उपोष्य पूर्वदिवसे नद्यां स्नात्वा विधानतः । आचार्य संश्रयेत् पूर्व महाभागवतं द्विजः ॥ २२५ आचार्या विष्णुमभ्यच्यं पवित्रं चापि पूजयेत् । पुरतो वासुदेवस्य इष्माधानान्तमाचरेत् ॥२२६ प्रजपेहस्य सूक्रेन पवित्रन्तेवतेत्युचा । पवमानस्य आद्येन ऋग्भिश्चतसृभिः क्रमात् ॥ २२७ आज्यं हुआ ततश्च तदन्नौ प्रतपेद् गुरुः । चरणं पवित्रमिति यजुषा तच्चक्रेणाङ्कयेद्भुजम् ॥२२८ वामां सम्प्रतपेत्पश्चात्ताभ्व जन्येन देशिकः ॥ २२६ अभिर्मन्वेति यजुषा तद्धोमानौ प्रतप्य वै । ततस्तु पार्थिवैग्भित्वा पुण्ड्राणि धारयेत् ॥ २३० अतो देवेति सून विगोर्नुक्रमणेन च । पूजयेद्वादशभिवै केशवादो ननुक्रमात् ॥२३१
[ अष्टमो
कुशन्थिषु संपूज्य जुहुयात्ताभिरेव तु । हुत्वाऽथ चरुणा सम्यक् मुद्दा शुत्रण देशिकः ॥ २३२
ललाटादिषु चाङ्गेषु ऋग्भिस्ताभिः क्रमेण वै । नामभिः केशवाद्यैश्व सच्छिद्राण्येव धारयेत् ॥२३३
श्रियेजात इति ऋचा कुङ्कुमङ्कषु धारयेत् । परोमात्रेति सूक्केन उपस्थाय जनार्दनम् ॥२३४ होमरोषं समाप्याथ मूर्त्यद्वापनमाचरेत् । एवं पुण्ड्रक्रियां कृत्वा नाम दद्यात्ततः परम् ॥ २३५

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696