Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 684
________________ वैष्णवदीक्षाविधिवर्णनम् । प्रवः पान्तमिति सूक्रेन नाममूर्ति समर्चयेत् । गवाज्यं प्रत्यवं हुत्वा नाम दद्याच्च वैष्णवः ॥ २३६ अभिप्रियाणीति सूकेनोपस्थाय जनार्दनम् । प्रदक्षिण नमस्कारौ कृत्वा शेषं समाचरेत् ॥ २३७ मन्त्रदीक्षा विधानन्तु श्रौतं मुनिभिरीरितम् । नवाहिता भवेद्दीक्षा न पृथक्त्वेन वक्ष्यते ||२३८ अदीक्षितो भवेद्यस्तु मन्त्रं वैष्णवमुत्तमम् । अनं वाऽपि कुरुते न संसिद्धिमवाप्नुयात् ॥ २३६ नादीक्षितः प्रकुर्वीत विष्णोराराधनक्रियाम् । श्रौतं वा यदि वा स्मात्तं दिव्यागममथापि वा ॥ २४० तस्मादुक्तप्रकारेण दीक्षितो हरिमर्धयेत् । पूर्वेन्ह थपोष्य गुरुगा नयां स्नात्वा कृतक्रियः ॥२४१ आचार्यः पूजयेष्णुं गन्धपुष्पाक्षतादिभिः । ईशान्यादि चतुर्दिक्षु संस्थाप्य कलशान् शुभान् ॥२४२ तेषु गत्र्यानि निक्षिप्य चतुर्मुर्तीन् समर्चयेत् । वाराहं नारसिंहश्च वामनं कृष्णमेव च ॥ २४३ द्विगोरिति च द्वाभ्यां वाराहं पूजयेत्ततः । प्रतद्विष्णु इति ऋचा नारसिंहमनामयम् ॥२४४ न ते विगो रित्यनेन वामनं पूजयेत्तथा । वषट्तेविष्णत्र इति कृष्णं संपूजयेत् द्विजः ॥ २४५ संपूज्याऽऽवरणं सर्वं गन्धपुष्पैर्विधानतः । प्रतिष्ठाप्य ततो वह्निमिध्माधानान्तमाचरेत् । चतुभिवैष्णवैः सूक्तैः पायसं मधुमिश्रितम् ॥ २४६ ऽध्यायः ] १२२३

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696