________________
विष्णुपूजाविधिवर्णनम् ।
श्रीभूसूक्ताभ्यामपि च हुत्वा घृतयुतं हविः । याभिः सोमो मोदतेत्यनेन मातृभ्यां जुहुयाद्धविः ||६३ किंस्विद्वनमित्या (तिॠचाअ ) न्नन्तं जुहुयाद्धविः । सुपणं विप्रा इति ऋचा सुपर्णाय महात्मने ॥ ६४ चमूष च्छन इति च सेनेशायापि हूयताम् । पवित्रन्त इति द्वाभ्याञ्चक्रायामिततेजसे ॥ ६५ स्वादुषं स इति ऋचा हेतिभ्यो जुहुयाद्धविः । इन्द्रश्रेष्ठानितीन्द्राय अग्निमूर्धेति पावकम्॥ ६६ यमाय सोमेति यमन्नैर्ऋतं मोषुणेत्यृचा । यचिद्धितेति वरुणं वायवायाहीति मारुतम् । द्रविणोदा ददातु नाद्रविणाद्याशमेव च ।। ६७
ऽध्यायः ]
त्र्यम्बक (कमित्यृ ) चा रुद्र मानः प्रजां प्रजापतिम् । यज्ञेनेत्युचा साध्येभ्यो मरुतो यद्भवेति च ॥ ६८
१२०७
योनः सपत्नेति ऋचा वसुरुद्रेभ्य एव च । विश्वेदेवाः स च (वाश्चतसृभिर्ये देवा स ऋचा तथा ॥ ६६ सर्वेभ्यश्चैव देवेभ्यो जुहुयादन्नमुत्तमम् । नासत्याभ्यामिति चा अश्विच्छन्दोभ्य एव च ॥७० सोम (मा) पूषे (षणे ) ति ऋचा सूर्य्याचन्द्रमसोस्तथा । संसमिद्युद (व) सूक्त ेन वैष्णवेभ्यस्तथापुनः ॥७१ ततः स्विष्टकृतं हुत्वा भुक्तेभ्यश्च बलि क्षिपेत् । नमो महद्भ्य ऋ (इत्यु)चा बलिं भुवि विनिक्षिपेत् ॥ ७२