Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
१२०२ बुद्धहारीतस्मृतिः
[ अष्टमोवास्तोष्पतेति वै सूक्त जपन संमार्जयेद् गृहम् । आगाव इति सूक्तेन गोमयेनानुलेपयेत् । आनोभद्रेति सूक्तन रजवलिश्च निक्षिपेत् ॥१० ततः कलशमादाय जपन्वै शाकुनीचः। गत्वा जलाशयं रम्यं निर्मलं शुचि पाण्डुरम् ।।११ इमं मे गङ्गति ऋचा जलं भक्त्याऽभिमन्त्रयेत् । आपो अस्मानिति भृचा कलशं क्षालयेद् द्विजः ॥१२ समुद्र ज्येष्ठमन्त्रण गृह्णीयात्प्रयतो जलम् । उतस्मेनं वस्तुभिरिति वस्त्रेणाऽऽच्छाध वैष्णवः ॥१३ प्रसम्राजेति सूक्तं वै जपन् सम्प्रविशेद् गृहम् । धान्योपरि तथा कुम्भं न्यसेदक्षिणतो हरेः॥१४ इमं मे वरुणेत्यूचा मङ्गलद्रव्यसंयुतम्। अञ्जन्ति (मित्रोवेति सूक्त न कुर्य्यात्पुष्पस्य सञ्चयम् ।।१५ अाश्चि सुभगे द्वाभ्यां गन्धाश्च पेषयेत्तथा । वाग्यतः प्रयतो भूत्वा श्रीसूक्त नैव वैष्णवः। विश्वानि न इति धा दीपं दद्यात्सुदीपितम् ॥१६ तत्तत्वात्रेषु सलिलं दत्त्वा गन्धा स्तु निक्षिपेत् । शमो देव्या च सलिलं गायत्र्या च कुशास्तथा ॥१७ आयनेति च पुष्पाणि यवोऽसीति चाऽभवान् । गन्धद्वारेक्तिगन्धा नौषध्या तिलसर्षपान् ॥१८ . काण्डाकाण्डेति दूर्वापान सहिरण्येति रनकम् । हिरण्यरति चा हिरण्यं निक्षिपेत्तथा ॥११

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696