Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ध्यायः] विष्णुपूजाविधिवर्णनम् । १२०१
॥ अष्टमोऽध्यायः॥ अर्थ विष्णुपूजाविधिवर्णनम् ।
हारीत उवाच । अथ वक्ष्यामि राजेन्द्र ! विष्णुपूजाविधि परम् ॥१ श्रोतं महर्षिभिः प्रोक्त वशिष्ठायैः पुरातनैः । वैखानसश्च भृग्वाद्यैः सनकाद्यैश्च योगिभिः ॥२ वैष्णवै वैदिकः पूर्वैयद्यदाचरितं पुरा। तत्ते वक्ष्यामि राजेन्द्र ! महाप्रियतमं हरेः॥३ . ब्राह्म मुहूर्ते उत्थाय सम्यगाचम्य वारिणा। ध्यात्वा हृत्पङ्कजे विष्णुपूजयेन्मनसैव तु ॥४ तं प्रत्तैवेति सूक्तेन बोधयेत्कमलापतिम् । .. वनस्पतेति सूक्तेन तूर्यघोषं निनादयेत् ॥५ कुर्यात्प्रदक्षिणं विष्णोरतोदेवेत्यनेन तु। तद्विष्णोरिति मन्त्राभ्यान्त्रिः प्रणम्याऽऽचरेत्ततः ॥६. कृतशौचस्तथाऽऽचान्तो दन्तधावनपूर्वकम् । स्नानं कुर्याद्विधानेन धात्रीश्रीतुलसीयुतम् ।।७ नारायणानुवाकेन कृत्वा तत्राघमर्षणम् । कृतकृत्यः शुचिर्भूत्वा तर्पयित्वा च पूर्ववत् ॥८ धृतोर्ध्वपुण्डूदेहश्च पवित्रकर एव च । प्रविश्य मन्दिरं विष्णोः संमार्जन्या विशोधयेत् ।।

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696