Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
व्यायः] नानाविधोत्सवविधानवर्णनम्। ११६
भक्या वै देवदेवेशः परितुष्टो भवेद् ध्रुवम् । आस्तिक्ष्यः श्रद्दधानश्च वियुक्तमदमत्सरः ॥३१६ पूजयित्वा जगन्नाथं यावजीवमतन्द्रितः । इह भुक्त्या मनोरम्यान् भोगान् सर्वान् यथेप्सितान् ॥३१७ सुखन देहमुत्सृज्य जीर्णत्वच मिवोरगः । स्थूलसूक्ष्मात्मिकान्चेमां विहाय प्रकृतिन्द्रुतम् ॥३१८ सारूप्यमीश्वरस्याऽऽशु गत्वा तु स्वजनैः सह । दिव्यं विमानमारुह्य वैकुण्ठं नाम भास्करम् ।।३१६ दिव्याप्सरोगणैर्युक्तो दिव्यभूषणभूषितः। . स्तूयमानः सुरगणैर्गीयमानश्च किन्नरैः ।।३२० ब्रह्मलोकमतिक्रम्य गत्वा ब्रह्माण्डमण्डपम् । विष्णुचक्रण वे भित्वा सर्वानावरणान् घनान् ।।३२१ अतीत्य वीरजामाशु सर्ववेदसवां नदीम्। अभ्युद्गच्छद्रिव्यप्रैः पूज्यमानः सुरोत्तमैः ॥३२२ सम्प्राप्य परमं धाम योगिगम्य सनातनम् । यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः॥३२३ तद्विष्णोः परमं धाम सदा पश्यन्ति योगिनः । शीतांशुकोटिसङ्काशैः सर्वैश्च भवनैर्युतम् ॥३२४ आरूढयौवनैर्दिव्यैः पुंभिः स्त्रीभिश्च सङ्कुलम् । सर्वलक्षणसम्पन्नैदिव्यभूषणभूषितैः ॥३२५ अक्षरं परमं व्योम यस्मिन्देवा अधिष्ठिताः । इरावती धेनुमती व्यस्तभ्नासूयवासिनी ॥३२६

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696