Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 659
________________ ११६८ सममो वृद्धहारीतस्मृतिः । अश्वयुक्कृष्णपक्षे तु सम्यगभ्युदिते खौ । आदर्शात् सप्तरात्रन्तु पूजयेत्प्रभुमव्ययम् ॥३०५ नद्यां विधानेन कृतकृत्यः समाहितः । गृहीत्वा जलकुम्भन्तु वारुणान् प्रवरान् व्रजेत् ॥ ३०६ पथ्वत्वक्पल्लवान् पुष्पाण्यभिमन्त्रय विनिक्षिपेत् । सौरभेयीं तथा मुद्रां दर्शयित्वा च पूजयेत् ॥ ३०७ त्रिवारं वैष्णवैर्मन्त्रः शङ्ख नैवाभिषेचयेत् । पूजयित्वा विधानेन गन्धपुष्पाक्षतादिभिः ||३०८ अपूपान् पायसं शक्तून् कृसरश्च निवेदयेत् । मन्त्रौरष्टोत्तरशतं दत्वा पुष्पाणि चक्रिणः || ३०६ पश्चाद्धोमं प्रकुर्वीत साज्येन चरणा ततः । कस्य वा नैतिस केन वैष्णवैरपि वैष्णवः ॥ ३१० हुत्वा तु मन्त्ररत्नेन घृतमष्टोत्तरं शतम् । वैकुण्ठं पार्षदं हुत्वा वैष्णवान् भोजयेत्ततः ॥३११ सकृद्भोजनसंयुक्तः क्षितिशायी भवेन्निशि । सायाह्न ेऽपि समभ्यर्च्य जातीपुष्पैः सुगन्धिभिः ।। ३१२ बहुभिर्दीपदण्डैश्च सेवेरन् पुरवासिनः । एवं महोत्सवं कृत्वा धनधान्ययुतो भवेत् ॥३१३ तत्तत्कालोचितं विष्णोत्सव परमात्मनः । द्रव्यहीनोऽपि कुर्वीत पत्रपुष्पैः फलादिभिः ॥ ३१४ समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः । सन्तर्पयेच्च विप्रांस्तु कोमलैस्तुलसीदलैः ॥३१५

Loading...

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696