________________
११६८
सममो
वृद्धहारीतस्मृतिः ।
अश्वयुक्कृष्णपक्षे तु सम्यगभ्युदिते खौ । आदर्शात् सप्तरात्रन्तु पूजयेत्प्रभुमव्ययम् ॥३०५ नद्यां विधानेन कृतकृत्यः समाहितः । गृहीत्वा जलकुम्भन्तु वारुणान् प्रवरान् व्रजेत् ॥ ३०६ पथ्वत्वक्पल्लवान् पुष्पाण्यभिमन्त्रय विनिक्षिपेत् । सौरभेयीं तथा मुद्रां दर्शयित्वा च पूजयेत् ॥ ३०७ त्रिवारं वैष्णवैर्मन्त्रः शङ्ख नैवाभिषेचयेत् । पूजयित्वा विधानेन गन्धपुष्पाक्षतादिभिः ||३०८ अपूपान् पायसं शक्तून् कृसरश्च निवेदयेत् । मन्त्रौरष्टोत्तरशतं दत्वा पुष्पाणि चक्रिणः || ३०६ पश्चाद्धोमं प्रकुर्वीत साज्येन चरणा ततः । कस्य वा नैतिस केन वैष्णवैरपि वैष्णवः ॥ ३१० हुत्वा तु मन्त्ररत्नेन घृतमष्टोत्तरं शतम् । वैकुण्ठं पार्षदं हुत्वा वैष्णवान् भोजयेत्ततः ॥३११ सकृद्भोजनसंयुक्तः क्षितिशायी भवेन्निशि । सायाह्न ेऽपि समभ्यर्च्य जातीपुष्पैः सुगन्धिभिः ।। ३१२ बहुभिर्दीपदण्डैश्च सेवेरन् पुरवासिनः । एवं महोत्सवं कृत्वा धनधान्ययुतो भवेत् ॥३१३ तत्तत्कालोचितं विष्णोत्सव परमात्मनः । द्रव्यहीनोऽपि कुर्वीत पत्रपुष्पैः फलादिभिः ॥ ३१४ समिद्भिर्बिल्वपत्रैर्वा होमं कुर्वीत वैष्णवः । सन्तर्पयेच्च विप्रांस्तु कोमलैस्तुलसीदलैः ॥३१५