________________
नानाविधोत्सवविधानवर्णनम् ।
भक्त्या मीराजनं दद्यात् श्रीसूक्तेनैव वैष्णवः । ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥ २६४ एवं त्रिवासरं कुर्यादुत्सवं वैष्णवोत्तमः । प्रद्युम्नमेवं कुर्वीत तत्तत्काले तु वैष्णवः ॥ २६५ श्रीतेनैव च मार्गेण जपहोमपुरःसरम् |
ऽध्यायः ]
उत्सवं बासुदेवस्य यथाशक्त्या समाचरेत् ॥२६६ यत्र यत्रोत्सवं विष्णोः कर्त्तुमिच्छति वैष्णवः । होमं कुर्यात्तत्र मन्त्रैस्तथाविष्णुप्रकाशकैः || २६७ अतो देवेतिसूक्तेन तथाविष्णोर्मुकेन च । परोमात्रेति सूक्ताभ्यां पौरुषेण च वैष्णवः ॥ २६८ नारायणानुवाकेन श्रीसूकेनापि वैष्णवः । प्रत्यृचं जुहुयाद्वह्नौ चरुणा पायसेन वा ॥ २६६ चतुर्भि बैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् । आज्यहोमं प्रकुर्वीत गायत्र्या विष्णुसंज्ञया ॥३०० बैकुण्ठपार्षदं हुत्वा शेषं पूर्ववदाचरेत् । अनादिष्टेषु सर्वेषु कुर्यादेवं विधानतः || ३०१ ब्राह्मणान् भोजयेद्विप्रान् सर्वं सम्पूर्णतां व्रजेत् । अथवा मन्त्ररत्नेन सहस्र प्रतिवासरम् ||३०२ हुत्वा पुष्पाणि दत्त्वा च शेषं पूर्ववदाचरेत् । होमं विना न कर्तव्यमुत्सव' परमात्मनः ||३०३ जपहोमविहीनन्तु न गृह्णाति जनार्दनः । तस्माच्छ्रौतं प्रवक्ष्यामि विष्णोराराधनं नृप ! ॥ ३०४
११६७