SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ १२०२ बुद्धहारीतस्मृतिः [ अष्टमोवास्तोष्पतेति वै सूक्त जपन संमार्जयेद् गृहम् । आगाव इति सूक्तेन गोमयेनानुलेपयेत् । आनोभद्रेति सूक्तन रजवलिश्च निक्षिपेत् ॥१० ततः कलशमादाय जपन्वै शाकुनीचः। गत्वा जलाशयं रम्यं निर्मलं शुचि पाण्डुरम् ।।११ इमं मे गङ्गति ऋचा जलं भक्त्याऽभिमन्त्रयेत् । आपो अस्मानिति भृचा कलशं क्षालयेद् द्विजः ॥१२ समुद्र ज्येष्ठमन्त्रण गृह्णीयात्प्रयतो जलम् । उतस्मेनं वस्तुभिरिति वस्त्रेणाऽऽच्छाध वैष्णवः ॥१३ प्रसम्राजेति सूक्तं वै जपन् सम्प्रविशेद् गृहम् । धान्योपरि तथा कुम्भं न्यसेदक्षिणतो हरेः॥१४ इमं मे वरुणेत्यूचा मङ्गलद्रव्यसंयुतम्। अञ्जन्ति (मित्रोवेति सूक्त न कुर्य्यात्पुष्पस्य सञ्चयम् ।।१५ अाश्चि सुभगे द्वाभ्यां गन्धाश्च पेषयेत्तथा । वाग्यतः प्रयतो भूत्वा श्रीसूक्त नैव वैष्णवः। विश्वानि न इति धा दीपं दद्यात्सुदीपितम् ॥१६ तत्तत्वात्रेषु सलिलं दत्त्वा गन्धा स्तु निक्षिपेत् । शमो देव्या च सलिलं गायत्र्या च कुशास्तथा ॥१७ आयनेति च पुष्पाणि यवोऽसीति चाऽभवान् । गन्धद्वारेक्तिगन्धा नौषध्या तिलसर्षपान् ॥१८ . काण्डाकाण्डेति दूर्वापान सहिरण्येति रनकम् । हिरण्यरति चा हिरण्यं निक्षिपेत्तथा ॥११
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy