Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 653
________________ ११६२ वृद्धहारीतस्मृतिः। [सालो क्षीराब्धौ शेषपर्य बुध्यमाने सनातने। अत्रोत्सव प्रकुर्वीत पञ्चरात्रं निरन्तरम् ।।२३६ नद्याश्च पुष्करिण्या वा तीरे रम्यतले शुचौ । मण्डपं तत्र कुर्वीत चतुर्भिस्तोरणैर्युतम् ।।२४० बितानपुष्पमालादि पताकाध्वजशोभितम् । अधुरार्पणपूर्वेण यज्ञवेदिञ्च कल्पयेत् ।।२४१ ऋत्विग्भिः सार्द्धमाचार्यों दीक्षितो मङ्गलस्वनैः । रथमारोप्य देवेशं छत्रचामरसंयुतम् ।।२४२ पठन्वैशाकुनान् मन्त्रान् यज्ञशाला प्रवेशयेत् । स्वस्तिवाचनपूर्वेण कुर्यात्कौतुकबन्धनम् ।।२४३ पूर्णकुम्भान् शस्ययुतान् पालिकाः परितः क्षिपेत् । अभ्यर्च्य गन्धपुष्पाद्यैः पश्चादावरणं यजेत् ।।२४४ वासुदेवमनन्तञ्च सत्यं यज्ञं तथाऽच्युतम् । महेन्द्र श्रीपतिं विश्व पूर्णकुम्भेषु पूजयेत् ।।२४५ पालिकाः सद्दिगीशांश्च दीपिकास्वथ हेतयः । तोरणेषु च चण्डाद्याः पूजनीया यथाक्रमम् ॥२४६ वेद्याश्च दक्षिणे भागे कुण्डं कुर्यात्सलक्षणम् । निक्षिप्याग्निं विधानेन इध्माधानान्तमाचरेत् ॥२४७ आचार्योपासानौ वा लौकिके वा नृपोत्तम!। आधानं पूर्ववत् कृत्वा पश्चात्कर्म समाचरेत् ॥२४८ प्रातः स्नात्वा विधानेन पूजयित्वा सनातनम् । प्रत्यूचं पावमानीभिर्जुहुयात्पायसं शुभम् ॥२४६

Loading...

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696