Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 656
________________ ज्यायः] नानाविधोत्सवविधिवर्णनम् । सर्वान् कामानवाप्नोति विष्णुलोकश्च विन्दति । पुष्पिते तु रसाले तु तत्राप्युत्सवमात्मनः ॥२७२ त्रिवासरं प्रकुर्वीत दोलानाम महोत्सवम् । उपोषितः संयतात्मा दीक्षितो माधवं हरिम् ।।२७३ छत्रचामरवादिौः पताकैः शिविका शुभाम् । आरोग्यालङ्कृतं विष्णुं स्वयञ्च समलङ्कृतः ।।२७४ हरिद्रा विकिरन्तो वै गायन्तः परमेश्वरम्। गच्छेयुरादुमं प्रातर्नरनारीजनैः सह ।।२७५ तत्राऽऽम्रवृक्षच्छायायां वेद्यांसम्पूजयेद्धरिम् । चूतपुष्पैः सुगन्धीभिर्माधवीभिश्च यूथिकैः ।।२७६ मरीचिमिश्रं दध्यन्नं मोदकञ्च समर्पयेत् । शष्कुल्यादीनि भक्ष्याणि पानकञ्च निवेदयेत् ॥१७७ सकर्पूरञ्च ताम्बूलं पूगीफलसमन्वितम् ।। सर्वमावरणं पूज्यं होमं पश्चात्समाचरेत् ॥२७८ कृत्वेभानादिपर्यन्तं विष्णुसूतश्चरुं यजेत् । माधवेनैव मनुना शर्करासंयुतान् तिलान् ॥२७६ सहस्रं जुहुयाद्वह्रौ भक्त्या वैष्णवसत्तमः । वैकुठं पार्षदं हुत्वा होमशेषं समापयेत् ॥२८० प्रत्यूचं पावमानीभिर्दद्यात् पुष्पाञ्जलिं हरेः । अथ दोलां शुभाकारां बद्धास्मिन् समलड्कृताम् ।।२८१ वनवैदूरमाणिक्यमुक्ताविद्रुमभूषिताम् । तस्यां निवेश्य देवेशं लक्ष्म्या साद्ध प्रपूजयेत् ।।२८२

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696