________________
ज्यायः] नानाविधोत्सवविधिवर्णनम् ।
सर्वान् कामानवाप्नोति विष्णुलोकश्च विन्दति । पुष्पिते तु रसाले तु तत्राप्युत्सवमात्मनः ॥२७२ त्रिवासरं प्रकुर्वीत दोलानाम महोत्सवम् । उपोषितः संयतात्मा दीक्षितो माधवं हरिम् ।।२७३ छत्रचामरवादिौः पताकैः शिविका शुभाम् । आरोग्यालङ्कृतं विष्णुं स्वयञ्च समलङ्कृतः ।।२७४ हरिद्रा विकिरन्तो वै गायन्तः परमेश्वरम्। गच्छेयुरादुमं प्रातर्नरनारीजनैः सह ।।२७५ तत्राऽऽम्रवृक्षच्छायायां वेद्यांसम्पूजयेद्धरिम् । चूतपुष्पैः सुगन्धीभिर्माधवीभिश्च यूथिकैः ।।२७६ मरीचिमिश्रं दध्यन्नं मोदकञ्च समर्पयेत् । शष्कुल्यादीनि भक्ष्याणि पानकञ्च निवेदयेत् ॥१७७ सकर्पूरञ्च ताम्बूलं पूगीफलसमन्वितम् ।। सर्वमावरणं पूज्यं होमं पश्चात्समाचरेत् ॥२७८ कृत्वेभानादिपर्यन्तं विष्णुसूतश्चरुं यजेत् । माधवेनैव मनुना शर्करासंयुतान् तिलान् ॥२७६ सहस्रं जुहुयाद्वह्रौ भक्त्या वैष्णवसत्तमः । वैकुठं पार्षदं हुत्वा होमशेषं समापयेत् ॥२८० प्रत्यूचं पावमानीभिर्दद्यात् पुष्पाञ्जलिं हरेः । अथ दोलां शुभाकारां बद्धास्मिन् समलड्कृताम् ।।२८१ वनवैदूरमाणिक्यमुक्ताविद्रुमभूषिताम् । तस्यां निवेश्य देवेशं लक्ष्म्या साद्ध प्रपूजयेत् ।।२८२