________________
११६४
वृद्धहारीतस्मृतिः ।
[ सप्तमो
जपेश्च भगवन्मन्त्रान् शान्ति पाठ ध्वरेत्तथा । एवं संसेव्य बहुधा रात्रावस्मिन् जलाशये || २६१ प्रदेवोति सूक्तेन यज्ञशालां प्रवेशयेत् । तत्र नीराजनं दत्त्रा कुर्यादर्ध्यादिपूजनम् || २६२ धृतव्रतेति सूक्रेन तत्र नीराजनं द्विजः || २६३ स्नात्वा पूर्ववदभ्यर्च्य हुत्वा पुष्पाञ्जलिं तथा । आशिषोवाचनं कृत्वा भोजयेद् ब्राह्मणान् शुभान् ॥२६४ शाययित्वाऽथ देवेशं भुञ्जीयाद्वाग्यतः स्वयम् ।
एवं प्रतिदिनं कुर्यादुत्सवौं पञ्चवासरम् ॥२६५ अन्ते चावभृथेष्टि च पुष्पयागश्च कारयेत् । आचार्य मृत्विजो विप्रान् पूजयेद्दक्षिणादिभिः ॥ २६६ एवं क्षीराब्धियजनं प्रत्यब्दं कारयेन्नृप । । स्वसम्यगर्थवृद्धयर्थं भोगाय कमलापतेः || २६७ वृद्धर्थमपि राष्ट्रस्य शत्रूणां नाशनाय च । सर्वधर्मविवृद्धयथं क्षीराब्धियजनं चरेत् । तत्र दुर्भिक्षरोगामिपापबाधा न सन्ति हि ॥ २६८. गावः पूर्णदुघा नित्यं बहुलस्य फलाधरा । पुष्पिताः फलिता वृक्षा नार्यो भर्तृपरायणाः ॥ २६६ आयुष्मन्तश्च शिशवो जायते भक्तिरच्युते । यः करोति विधानेन यजनं जलशायिनः ॥ २७० क्रतुकोटिफलं तत्र प्राप्नोत्येव न संशयः । यस्त्विदं शृणुयान्नित्यं क्षीराब्धियजनं हरेः || २७१