Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
नानाविधोत्सवविधानवर्णनम् ।
याजनेऽध्यापने दाने श्राद्ध चैषाञ्च भोजने । अनचिते भागवते हरिवासरभोजने || ४३५ प्रायश्चित्तं प्रकुर्वीत वैय्यूही मिष्टिमुत्तमाम् । पश्चाद्भागवतानाञ्च पिवेत् पादजलं शुभम् ||४३६ एतः समस्तपापानां प्रायश्चित्तं मनीषिभिः । निर्णीतं भगवद्भक्तपादामृत निषेवणम् ||४३७ अङ्गीकृतं महाभागैर्महाभागवतैर्द्विजैः । सर्व्वापचारैर्मुच्येत परां वृतिञ्च विन्दति ||४३८ प्रयश्चित्तं तथा चीर्णे महाभागवताद् द्विजात् । वैः पञ्चसंस्कारैः संस्कृतो हरिमचयेत् ॥४३६ इति वृद्धहारीतस्तौ महापापादिप्रायश्चित्तप्रकरणं नाम षष्ठोऽध्यायः ।
ऽध्यायः ]
॥ सहमोऽध्यायः ॥ अथ नानाविधोत्सव विधानवर्णनम् ।
अम्बरीष उवाच ।
भगवन् ! भवता प्रोक्ता विष्णोराराधनक्रिया । प्रायश्चित्तमकृत्यानामसतां दण्डमेव च ॥ १ अधुना श्रोतुमिच्छामि शातों वृत्तिमुत्तमाम् । इष्टीनाच विधानानि विशेषांश्चोत्सवान् हरेः ॥२
७४
११६६

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696