Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
वृद्धहारीतस्मृतिः। [सप्तमोमाधवः स्यादुत्पलाभो गोविन्दः शशिसन्निभः । गौरवर्ण स्तथा विष्णुः शोणो मधुजिदव्ययः ।।१०६ त्रिविक्रमोऽग्निसङ्काशो वामनः स्फटिकप्रभः । श्रीधरस्तु हरिद्राभो हृषीकेशोंऽशुमान् यथा ॥११० पद्मनाभो घनश्यामो हैमो दामोदरः प्रभुः । सङ्कर्षणस्त मुक्ताभो वासुदेवो घनद्युतिः ।।१११ प्रद्युम्नो रक्तवर्णः स्यादनिरुद्धो गथोत्पलम् । अधोक्षजः शाद्वलाभो रक्ताङ्गः पुरुषोत्तमः ॥११२ नृसिंहो मणिवर्णः स्यादच्युतोऽर्कसमप्रभः । जनार्दनः कुन्दवर्ण उपेन्द्रो विद्रुमद्युतिः ॥११३ हरिवै सूर्यसङ्काशः वृष्णोभिन्नाञ्जना तिः । आयुधानि ब्रुवे चेषां दक्षिणाधः करादितः ॥११४ पद्म शङ्ख गदाचक्रं गदां दधाति केशवः। शङ्ख पद्मगंदाचक्रं धत्ते नारायणोऽव्ययः ॥११५ माधवस्तु गहां चक्रं शङ्ख पद्म विभर्ति च। चक्रगदां तथा पद्मशङ्ख गोविन्द एव च ॥११६ गदां पद्म गदाशङ्खचक्र विष्णुविभर्ति हि । चक्रं शङ्ख तथा पन गदां च मधुसूदनः ॥११७ पद्म गदां तथा चक्र शङ्खचैव त्रिविक्रमः । शङ्खचक्रगदापन वामनो विभृयात्तथा ॥११८ पनचक्र गदाशङ्ख श्रीधरः श्रीपतिधत् । गदां चक्र हृषीकेशः पद्मशङ्ख विभर्ति हि ॥११६

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696