SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ वृद्धहारीतस्मृतिः। [सप्तमोमाधवः स्यादुत्पलाभो गोविन्दः शशिसन्निभः । गौरवर्ण स्तथा विष्णुः शोणो मधुजिदव्ययः ।।१०६ त्रिविक्रमोऽग्निसङ्काशो वामनः स्फटिकप्रभः । श्रीधरस्तु हरिद्राभो हृषीकेशोंऽशुमान् यथा ॥११० पद्मनाभो घनश्यामो हैमो दामोदरः प्रभुः । सङ्कर्षणस्त मुक्ताभो वासुदेवो घनद्युतिः ।।१११ प्रद्युम्नो रक्तवर्णः स्यादनिरुद्धो गथोत्पलम् । अधोक्षजः शाद्वलाभो रक्ताङ्गः पुरुषोत्तमः ॥११२ नृसिंहो मणिवर्णः स्यादच्युतोऽर्कसमप्रभः । जनार्दनः कुन्दवर्ण उपेन्द्रो विद्रुमद्युतिः ॥११३ हरिवै सूर्यसङ्काशः वृष्णोभिन्नाञ्जना तिः । आयुधानि ब्रुवे चेषां दक्षिणाधः करादितः ॥११४ पद्म शङ्ख गदाचक्रं गदां दधाति केशवः। शङ्ख पद्मगंदाचक्रं धत्ते नारायणोऽव्ययः ॥११५ माधवस्तु गहां चक्रं शङ्ख पद्म विभर्ति च। चक्रगदां तथा पद्मशङ्ख गोविन्द एव च ॥११६ गदां पद्म गदाशङ्खचक्र विष्णुविभर्ति हि । चक्रं शङ्ख तथा पन गदां च मधुसूदनः ॥११७ पद्म गदां तथा चक्र शङ्खचैव त्रिविक्रमः । शङ्खचक्रगदापन वामनो विभृयात्तथा ॥११८ पनचक्र गदाशङ्ख श्रीधरः श्रीपतिधत् । गदां चक्र हृषीकेशः पद्मशङ्ख विभर्ति हि ॥११६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy