________________
व्यायः] नानाविधोत्सव विधानवर्णनम् । ११७७
महाभागवताः पूज्या होमकर्म समाचरेत् । चतुर्भिर्वप्णवैः सूक्तः प्रत्यूचं जुहुयाञ्चरुम् ।।86 व्यापका मन्त्ररत्नश्च चतुर्मन्त्रा उदाहृताः । तैरप्यष्टोत्तरशतं पृथक् पृथगतो यजेत् ।।१०० तृतीयम डलं पश्चाज्जुहुयात्प्रत्युचं ततः। तथा पुष्पैश्च सम्पूज्य कुर्यादवभृथं ततः ॥१०१ समाप्य पुष्पयोगेन वैष्वान् भोजयेत्ततः। एवं कर्तुमराक्तश्चेद्वैष्णवीं वैष्णवोत्तमः ।।१८२ वैष्णव्या चैव गायच्या पुष्पाञ्जल्ययुतं चरेत् । त्रिसहस्रं चरु हुत्वा वैष्णोऽध्याः फलं लभेत् ॥१०३ इमां तु वैष्णवी मिष्टिं यः कुर्याद्वैष्णवोत्तमः । त्रिकोटिकुलमुद्धृत्य याति विष्णोः परं पदम् ॥१०४ प्रायश्चित्त मिदं कुर्याद् वृत्तिभङ्गेषु वैष्णवः । शान्त्यर्थे देवकार्येषु पापेषु च महत्स्वपि ॥१०५
अथ वैयूही इष्टिरुच्यते । शुक्लपक्षे तु द्वादश्यां सङ्क्रान्तौ ग्रहणेऽपि वा। उपोष्य विधिनहिष्णु पूजयित्वा विधानतः ।।१०६ अभ्यर्चयेद् गन्धपुष्पैः केशवादीन् पृथक् पृथक् । सङ्कर्षणादीनपि च पूजयेत्प्रयतात्मवान् ।।१८७ . तत्तन्मूर्ति पृथक् ध्यात्वा पृथगेव समर्चयेत् । केशवस्तु सुवर्णाभः श्यामो नारायणोऽव्ययः ।।१०८