SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ [सप्तयो ११७८ वृद्धहारीतस्मृतिः। ब्राह्मणान् भोजयेदन्ते गुरुश्चपि प्रपूजयेत् । इमाञ्च वासुदेरेष्टिं यः कुर्याद्वैष्णवोत्तमः ।।८८ कुलकोटि समुद्धृत्य स गच्छेत्परमं पदम् । अथवा वासुदेवस्य मन्ोणैव द्विजोत्तमः ॥८६ जुहुयाइयुतं वह्नौ वैगवैः प्रत्यचं तथा। पुष्पाणि दत्त्वा देवेशे सम्यगिष्ट्या लभेत्फलम्॥६० अथ वक्ष्यामि राजर्षे ! वैष्णवेष्ट्या विधिं ततः। श्रवणः तु पूर्वाहे पूर्ववच्च समारभेत् ॥६१ उपोष्य पूवदिवसे पूजयेजागरे हरिम् । प्रभाते पूर्ववत् स्नात्वा तर्पयेजगतां पतिम् ।।१२ षडक्षरविधानेन परयोनि स्थितं हरिम् । वहर्क हेमबिम्बाधेर्योगपीठसुसंस्थितम् ।।६३ चतुर्भुजं सुन्दराङ्ग सर्वाभरणभूषितम् । . चक्रराङगदाशार्णान् विभ्राणं दोभिरायतैः ॥६४ वामाङ्कस्थश्रिया साद्धं गन्धपुष्पाक्षतादिभिः । नवेद्यैश्च फलक्ष्यैर्दिव्यैर्भोज्यैः सुपानकैः ॥६५ अर्चयेद्देवदेवेशं सर्वाभरण संयुतम् ।। श्रीलक्ष्मीः कमला पद्मा सोता सत्या च रुक्मिणी ॥६६ सावित्री परितः पूज्या ततस्तुते बलादयः । अनन्ततायंदेवेशसत्यधर्मदमाः शमाः ॥६७ बुद्धिश्च पूजनीयास्ते दिक्षु सर्वास्वनुक्रमात् । ततो लोकेश्वराः पूज्या स्ततश्चक्र दिहेतयः ।।६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy