SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ नानाविधोत्सव विधानवर्णनम् । पद्मनाभस्तथा शङ्खपद्मं चक्र गदां धरेत् । पद्म शङ्खं गां चक्रं धत्ते दामोदरस्तथा ॥ १२० सङ्कपणो गदां शङ्खपद्मं चक्रं दधाति हि । वासुदेवो गदां शङ्ख चक्र पद्म त्रिभत्ति हि ॥ १२१ चक्रश गर्दा पद्म प्रद्य म्नो विभृयात्तथा । अनिरुद्धस्तथा चक्रं गर्दा शङ्ख च पङ्कजम् ॥ १२२ चक्र' पद्म तथा शङ्ख गदां च पुरुषोत्तमः । पद्मं गां तथा शङ्ख ं चक्रं चाधोक्षजो हरिः ॥ १२३ चक्र पद्म गर्दा शङ्ख नरसिंहो विभक्ति हि । अच्युतश्च गदां पद्मं चक्रं शङ्ख बिभर्त्ति हि ॥ १२४ जनार्दनस्तथा पद्म ं शङ्ख चक्र गदां धरेत् । उपेन्द्रातु तथा शङ्ख गदां चक्रं च पङ्कजम् ॥१२५ हरिस्तु शङ्ख ं चक्र ं च पद्मं चैव गदां धरेत् । शङ्ख गदां पङ्कजं च चक्रं कृष्णो बिभर्त्ति हि ॥ १२६ एवं चतुर्विंशतिस्तु मूर्ती र्ध्यात्वा समर्चयेत् । तत्तद्विम्बेषु वा राजन् ! शालग्रामशिलासु वा ॥ १२७ गन्धै पुत्रैश्च ताम्बूलैर्घपैदी पै निवेदनैः । फलैश्च भक्ष्यभोज्यैश्च पानीयैः शर्करान्वितैः ॥ १२८ नामभिस्तैश्चतुर्थ्य तैर्मूलमन्त्रेण वा यजेत् । देवानावरणीयांश्च पूजयेत्परितः क्रमात् ।।१२६. यं त्वाह (बडी त्वने) तिसूक्तेन कुर्यान्नीराजनं शुभम् । पुरतोऽग्नि प्रतिष्ठाप्य स्वगृह्येोक्तविधानतः । मण्डलेन चतुर्थेन प्रत्युचं जुहुयाश्वरुम् ॥१३० ऽध्यायः ] ११८१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy