Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 647
________________ १९८६ वृद्धहारीतस्मृतिः। [सममोईश्वर्या च समासीनं सहस्रार्कसमधुतिम् । ____ . चतुर्भजमुदाराङ्ग कन्दपेशतसन्निभम् । युवानं पनपत्राक्ष चक्रशङ्खगदाङ्गिनम् ।।१७४ वैष्णव्या चैव गायत्र्या पूजयेद्धरिमव्ययम् । श्रियं देवीं नित्यपुष्टां सुभगाश्च सुलक्षणाम् ।।१७५ ऐरावती वेदवती सुकेशीञ्चसुमङ्गलाम् । अर्चयेत्परितो देवीः सुरूपा नित्ययौवनाः ।।१७६ ततः समर्चयेत्ताय गरुड़ विनतासुतम् । सुपर्णश्च चतुर्दिक्षु विदिक्षु शक्तयस्तथा ॥१७७ श्रुतिस्मृतीतिहासाश्च पुराणानीति शक्तयः । अनादीनीश्वरान् पश्चादयेत् कुसुमाक्षतैः ॥१७८ धूपं दीपञ्च नैवेद्यं ताम्बूलञ्च समर्चयेत् ।। अयं हि ते चार्थीति दद्यान्नीराजनं शुभम् ! ॥१७६ प्रदक्षिणं नमस्कारं कृत्वा होम समाचरेत् । वशि(सि)ष्ठेन च संदृष्टं सप्तमं मण्डलं धु(हु)नेत् ॥१८० पुष्पाणि च ततो दत्त्वा कुादवभृथादिकम् । रद(थ)यानादिभङ्गे च वाहनधंसने तथा ।।१८१ अवैदिकक्रियाजुठे कुर्यादिष्टिमिमा शुभाम् । अरिष्टे चोपपातेषु शान्त्यर्थमपि वा यजेत् ॥१८२ इष्ट्याऽनया पूजितेशे रोगसग्निभिः शमेत् । वैनतेयसमो भूत्वा भवेदनुचरो हरेः॥१८३

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696