Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
[सप्तयो
११७८
वृद्धहारीतस्मृतिः। ब्राह्मणान् भोजयेदन्ते गुरुश्चपि प्रपूजयेत् । इमाञ्च वासुदेरेष्टिं यः कुर्याद्वैष्णवोत्तमः ।।८८ कुलकोटि समुद्धृत्य स गच्छेत्परमं पदम् । अथवा वासुदेवस्य मन्ोणैव द्विजोत्तमः ॥८६ जुहुयाइयुतं वह्नौ वैगवैः प्रत्यचं तथा। पुष्पाणि दत्त्वा देवेशे सम्यगिष्ट्या लभेत्फलम्॥६० अथ वक्ष्यामि राजर्षे ! वैष्णवेष्ट्या विधिं ततः। श्रवणः तु पूर्वाहे पूर्ववच्च समारभेत् ॥६१ उपोष्य पूवदिवसे पूजयेजागरे हरिम् । प्रभाते पूर्ववत् स्नात्वा तर्पयेजगतां पतिम् ।।१२ षडक्षरविधानेन परयोनि स्थितं हरिम् । वहर्क हेमबिम्बाधेर्योगपीठसुसंस्थितम् ।।६३ चतुर्भुजं सुन्दराङ्ग सर्वाभरणभूषितम् । . चक्रराङगदाशार्णान् विभ्राणं दोभिरायतैः ॥६४ वामाङ्कस्थश्रिया साद्धं गन्धपुष्पाक्षतादिभिः । नवेद्यैश्च फलक्ष्यैर्दिव्यैर्भोज्यैः सुपानकैः ॥६५ अर्चयेद्देवदेवेशं सर्वाभरण संयुतम् ।। श्रीलक्ष्मीः कमला पद्मा सोता सत्या च रुक्मिणी ॥६६ सावित्री परितः पूज्या ततस्तुते बलादयः । अनन्ततायंदेवेशसत्यधर्मदमाः शमाः ॥६७ बुद्धिश्च पूजनीयास्ते दिक्षु सर्वास्वनुक्रमात् । ततो लोकेश्वराः पूज्या स्ततश्चक्र दिहेतयः ।।६८

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696