________________
नानाविधोत्सवविधानवर्णनम् ।
याजनेऽध्यापने दाने श्राद्ध चैषाञ्च भोजने । अनचिते भागवते हरिवासरभोजने || ४३५ प्रायश्चित्तं प्रकुर्वीत वैय्यूही मिष्टिमुत्तमाम् । पश्चाद्भागवतानाञ्च पिवेत् पादजलं शुभम् ||४३६ एतः समस्तपापानां प्रायश्चित्तं मनीषिभिः । निर्णीतं भगवद्भक्तपादामृत निषेवणम् ||४३७ अङ्गीकृतं महाभागैर्महाभागवतैर्द्विजैः । सर्व्वापचारैर्मुच्येत परां वृतिञ्च विन्दति ||४३८ प्रयश्चित्तं तथा चीर्णे महाभागवताद् द्विजात् । वैः पञ्चसंस्कारैः संस्कृतो हरिमचयेत् ॥४३६ इति वृद्धहारीतस्तौ महापापादिप्रायश्चित्तप्रकरणं नाम षष्ठोऽध्यायः ।
ऽध्यायः ]
॥ सहमोऽध्यायः ॥ अथ नानाविधोत्सव विधानवर्णनम् ।
अम्बरीष उवाच ।
भगवन् ! भवता प्रोक्ता विष्णोराराधनक्रिया । प्रायश्चित्तमकृत्यानामसतां दण्डमेव च ॥ १ अधुना श्रोतुमिच्छामि शातों वृत्तिमुत्तमाम् । इष्टीनाच विधानानि विशेषांश्चोत्सवान् हरेः ॥२
७४
११६६