SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ नानाविधोत्सवविधानवर्णनम् । याजनेऽध्यापने दाने श्राद्ध चैषाञ्च भोजने । अनचिते भागवते हरिवासरभोजने || ४३५ प्रायश्चित्तं प्रकुर्वीत वैय्यूही मिष्टिमुत्तमाम् । पश्चाद्भागवतानाञ्च पिवेत् पादजलं शुभम् ||४३६ एतः समस्तपापानां प्रायश्चित्तं मनीषिभिः । निर्णीतं भगवद्भक्तपादामृत निषेवणम् ||४३७ अङ्गीकृतं महाभागैर्महाभागवतैर्द्विजैः । सर्व्वापचारैर्मुच्येत परां वृतिञ्च विन्दति ||४३८ प्रयश्चित्तं तथा चीर्णे महाभागवताद् द्विजात् । वैः पञ्चसंस्कारैः संस्कृतो हरिमचयेत् ॥४३६ इति वृद्धहारीतस्तौ महापापादिप्रायश्चित्तप्रकरणं नाम षष्ठोऽध्यायः । ऽध्यायः ] ॥ सहमोऽध्यायः ॥ अथ नानाविधोत्सव विधानवर्णनम् । अम्बरीष उवाच । भगवन् ! भवता प्रोक्ता विष्णोराराधनक्रिया । प्रायश्चित्तमकृत्यानामसतां दण्डमेव च ॥ १ अधुना श्रोतुमिच्छामि शातों वृत्तिमुत्तमाम् । इष्टीनाच विधानानि विशेषांश्चोत्सवान् हरेः ॥२ ७४ ११६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy