________________
११७०
वृद्धहारीतस्मृतिः। [ सप्तमो
हारीत उवाच । शृणु राजन् ! प्रवक्ष्यामि सर्व निरवशेषतः । इष्टीनाश्च विधानश्च हरे तत्सवकर्मणाम् ॥३ नारायणी वासुदेवी गरुडी वैष्णवी तथा। फैय्यूही वैभवी पामो (ग्नी) पवित्री पावमानिका ||४ सौदर्शिनी च सेनेशी आनन्ती च शुभाह्वया । महाभागद तोत्येताः सर्वपापहराः शुभाः॥५ प्रायश्चित्तामपि वा भोगार्थ वा समाचरेत् । पूर्व विधनसे विष्णु प्रोक्तवान् विघनसा भृगोः॥६ प्रोक्तं ममेरितं तेन भृगुणा दिव्यमुत्तमम् । गुह्यं तत्सर्ववेदेषु निश्चितं ते वीम्यहम् ॥७ अग्नि देवानामव मे विष्णुरीश्वरः । तदन्तरेण वै सर्वा देवता इति ह श्रुतिः ।।८ निवसन्ति पुरोडाशमग्नौ वैष्णवमव्ययम् । देवाश्च ऋग्यः सर्वे योगिनः सनकादयः ।। अग्नौ यधूयते हव्यं विष्णवे परमात्मने । तदग्नौ वैष्णवं प्रोक्तं सर्वदेवोपजीवनम् ॥१० एतदेवहि कुर्वन्ति सदा नित्या अपीश्वराः । विमुक्ता अपि भोगार्थमेतमेव मुमुक्षवः ।।११ एतदेव परं प्रीतिः सश्रियः परमा मनः । एतद्विना न तुष्येत भगवान् पुरुषोत्तमः ।।१२