SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ १९६८ . वृद्धहारीतस्मृतिः। षष्ठो सु(पोवर्णताक्ष्यसूक्ताभ्यां पृषदाज्यं यजेत्ततः । तिलैयाहृतिभित्वा पश्चादष्टोत्तरं शतम् ॥४२४ वैकुण्ठं पार्षदब्चैव होमशेष समापयेत् ! अहमस्मीतिसूक्त ने पीठे संस्थापयेवुधः ॥४२५ प्रणबादि चतुर्यन्तनामभिस्तत्प्रकाशकः । आवाह्य पूजयित्वाऽथ दद्यात्पुष्पाञ्जलिं ततः ॥४२६ द्वादशार्णेन मनुना सहस्रमथवा शतम् । सोमन्द्रेति सूक्त न दीपैनीराजयेत्ततः॥४२७ भोजयित्वा ततो विप्रान गुरुं सम्यक् प्रपूजपेत् । मत्स्यकूर्मादिमूर्तीनामेवं संस्थापन चरेत् ।।४२८ वचत्राकाशकैर्मन्ौनपहोनादिकं चरेत् । सहस्रनाममियात्पुष्पाणि सुरमीणि च ॥४२६ वापीकूपतड़ागानां तरुणां स्थापने तथा । वारुणीमिश्च सौम्येच जपहोमादिकं चरत् ।।४३० तरूणां स्थापने गोपकृष्णं मातरमेव च । वाभ्यामेव तु मन्त्राभ्यां सहस्रं जुहुयाद् धृतम् ।।४३१ वैनतेयाङ्कितं स्तम्भं मध्ये संस्थापयेद्बुधः । अवैष्णवान्वये जातः कृत्वेष्टिं वैष्णवीं द्विजः ।।४३२ वैष्णवैः पञ्चसंस्कारैः संस्कृतो वैष्णवो भवेत् । देवतान्सरंशेषस्य भोजने स्पर्शने तथा ॥४३३ अनर्षिते पद्मनाभे तस्यानर्पितभोजने । अवैष्णवानां विप्राणां पूजने वन्दने तथा ॥४३४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy