________________
ऽयायः ]
महापापादिप्रायश्चित्तप्रकरणवर्णनम् । ११६७
नालङ्कृतेषु विधिषु परिणीते जनार्दने । अवैदिकक्रियोपेते जपहोमादिवर्जिते ॥ ४१३ कुर्वीत महतीं शान्ति वैष्णवीं वैष्णमोत्तमः । अग्निनाशे तु तन्मध्ये पुनरादानमाचरेत् ॥४१४ कुर्वीत वैनतेयेष्टि वैष्वक्सेनीमथापि वा । श्वशूकरादिसम्पर्के पवित्रेष्टिं समाचरेत् ॥४१५ वैष्णवेष्टिं प्रकुर्वीत पाषण्डादिप्रदूषिते । अथास्य संप्लवे विष्णोर्यत्र यत्र च सङ्करम् ||४१६ तत्र तत्र यजेदिष्टि पावमानीं द्विजोत्तमः । स्वापचारैस्तथाऽन्यैर्वा मुच्यते सर्वकिल्बिषैः ||४१७ अवष्णवेन विप्रेण स्थापिते मधुसूदने । तद्राष्ट्रं वा भूपतिर्वा विनाशमुपास्यति ||४१८ कुर्वीत वासुदेवेष्टि सर्व पापं प्रशामयेत् । महाभागवतेनैव पुनः संस्कारमाचरेत् ॥४१६ सेनेशवैनतेयादि नित्यानाश्च दिवौकसाम् । मुक्तानामपि पूजार्थं बिम्बानि स्थापयेद्यदि ||४२० स निवेश्यै करात्रन्तु गव्यैः स्नाप्याऽथ देशिकः । सर्ववैष्णवसूक्तैश्च तद्गायत्र्या सहस्रकम् ||४२१ शङ्ख (कुम्भ) नेवाभिषिच्याथ भगवत्पुरतो न्यसेत् । स्थण्डिलेऽग्निं प्रतिष्ठाप्य यजेश्च पुरतो हरेः ॥४२२ अस्य वामेति सूक्तेन पायसं मधुमिश्रितम् । अष्टोत्तरशतं पश्चादाज्यं मन्त्रचतुष्टयात् ||४२३