Book Title: Smruti Sandarbh Part 02
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
ऽध्यायः]
रहस्यप्रायश्चित्तवर्णनम्। ११५६ योक्त्रेच गृहदाहाद्यैर्बन्धनैर्वा हता यदि । मतिपूर्वेण गो हत्वा चरेस्त्रैवार्षिकं व्रतम् ॥३३० द्विवर्ष पूर्ववद्वाऽपि चर्मणाऽऽण वाससा । कपिला गर्भिणी वाऽपि वृषं हत्वा च कामतः ॥३३१ व्रतं द्वादशवर्षाणि चरेद् ब्रह्मव्रतोदितम् । आचार्यदेवविप्राणां हत्वा च द्विगुणं चरेत् ॥३३२ होमधेनुं प्रसूताञ्च दाने च समलङ्कृताम् । उपभुक्तां वृषणापि ताश्च द्वादशवार्षिकम् ॥३३३ निष्पीडनं वाऽपि तेषु दोषेष्वल्पमतन्द्रितः । शरणागतबालस्त्रीघातुकैः सम्वसेन्न तु ॥३३४ चीर्णवतानपि चरन् कृतघ्नानपि सर्वदा । अग्निदाङ्गरदां चण्डी भर्तृघ्नी लोकघातिनीम् ॥३३५ हिंस्रयंस्तु विधानस्त्रीं हत्वा पापं न गच्छति । गुरु वा बालवृद्धान्वा श्रोत्रियं वा बहुश्रुतम् ।।३३६ आततायिन मायान्तं हन्यादेवाविचारयन् । नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन ॥३३७ प्रख्यातदोषः कुर्वीत परित्यक्तं यथोदितम् । अनभिख्यातदोषस्तु रहस्यवतमाचरेत् ॥३३८ कण्ठमात्रजले स्थित्वा राममन्त्रं समाहितः । जपेद्वा दशसाहस्रं ब्रह्महा शुद्धिमाप्नुयात् ॥३३६ सुरापः स्वर्णहारी तु जपेदष्टाक्षरं तथा । लक्षं जप्त्वा कृष्णमन्त्रं मुच्यते गुरुतल्पगात् ।।३४०

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696