SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] रहस्यप्रायश्चित्तवर्णनम्। ११५६ योक्त्रेच गृहदाहाद्यैर्बन्धनैर्वा हता यदि । मतिपूर्वेण गो हत्वा चरेस्त्रैवार्षिकं व्रतम् ॥३३० द्विवर्ष पूर्ववद्वाऽपि चर्मणाऽऽण वाससा । कपिला गर्भिणी वाऽपि वृषं हत्वा च कामतः ॥३३१ व्रतं द्वादशवर्षाणि चरेद् ब्रह्मव्रतोदितम् । आचार्यदेवविप्राणां हत्वा च द्विगुणं चरेत् ॥३३२ होमधेनुं प्रसूताञ्च दाने च समलङ्कृताम् । उपभुक्तां वृषणापि ताश्च द्वादशवार्षिकम् ॥३३३ निष्पीडनं वाऽपि तेषु दोषेष्वल्पमतन्द्रितः । शरणागतबालस्त्रीघातुकैः सम्वसेन्न तु ॥३३४ चीर्णवतानपि चरन् कृतघ्नानपि सर्वदा । अग्निदाङ्गरदां चण्डी भर्तृघ्नी लोकघातिनीम् ॥३३५ हिंस्रयंस्तु विधानस्त्रीं हत्वा पापं न गच्छति । गुरु वा बालवृद्धान्वा श्रोत्रियं वा बहुश्रुतम् ।।३३६ आततायिन मायान्तं हन्यादेवाविचारयन् । नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन ॥३३७ प्रख्यातदोषः कुर्वीत परित्यक्तं यथोदितम् । अनभिख्यातदोषस्तु रहस्यवतमाचरेत् ॥३३८ कण्ठमात्रजले स्थित्वा राममन्त्रं समाहितः । जपेद्वा दशसाहस्रं ब्रह्महा शुद्धिमाप्नुयात् ॥३३६ सुरापः स्वर्णहारी तु जपेदष्टाक्षरं तथा । लक्षं जप्त्वा कृष्णमन्त्रं मुच्यते गुरुतल्पगात् ।।३४०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy